"मारिषस्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
No edit summary
पङ्क्तिः ७४:
}}
 
[[भारतम्|भारतस्य]] अतिसमीपे स्थितः '''मारिषस्''' द्वीपः [[हिन्दुमहासागरः|हिन्दुमहासागरे]] अस्ति । केवलम् २००० कि.मी दूरे अस्ति । आफ्रिकाखण्डस्य[[आफ्रिकाखण्डः|आफ्रिकाखण्ड]]स्य पूर्वभागे [[मडगास्कर|मडगास्कर्]] द्वीपसमीपे अस्ति । अस्य विस्तारः १८६५ चतुरस्र कि.मीमितः । सागरतीरम् ३३० कि.मी अस्ति । मध्यभागः समतलप्रदेशः अग्निशिलापर्वतैः युक्तः च अस्ति । पर्वतः ६०० मीटर् उन्नतः अस्ति ।
अत्र उत्तमम् वातावरणम् अस्ति ।
एतत् प्रजाप्रभुत्वराष्ट्रमस्ति । देशे कश्चन अध्यक्षः भवति । केन्द्रियमन्त्रिमण्डलं प्रशासनम् करोति । देशे विद्याभ्यासाय बहुधनव्ययम् कुर्वन्ति । जनानाम् आरोग्यरक्षणाय चिकित्सालयाः सन्ति । अत्र जनाः [[यूरोप्|युरोप्]] अफ्रिका [[चीन|चीना]]-[[फ्रान्सदेशः|फ्रान्स्]]-[[इङ्ग्लेण्ड्|इङ्गलैण्ड]]-इत्यादिदेशेभ्यः आगत्य वासं कृतवन्तः सन्ति ।
जनाः [[फेञ्च्फ्रेञ्च्]]-[[हिन्दी]] [[आङ्ग्लभाषा|भाषाः]] जानन्ति| उत्तरभागे स्थिते [[पोर्टलूइस्]]नगरे वाणिज्यकेन्द्रम् अस्ति । पोर्टलूइस् मारिषसदेशस्य राजधानी अस्ति । अत्र पक्षिधाम वस्तुसङ्ग्रहालयादयः दर्शनीयाः सन्ति।
क्यासेल् पक्षिधामनि (२०एकर् स्थले) १४० विधाः पक्षिणः सन्ति । मारिषस् पिड्क् पीजन् विशेषपक्षी अस्ति विश्वे अन्यत्र एतं पक्षिणं न पश्यामः । [[आफ्रिकाखण्डः|आफ्रिकाखण्डतः]] [[नील्-नदी|नैलनदी]]तः अत्र मकरान् आनीय रक्षितवन्तः सन्ति । अत्र वननिर्माणं कृतवन्तः सन्ति । लघु मृगालयम् अपि कृतवन्तः सन्ति। जुलैमासतः मार्चमासपर्यन्तम् अत्र आगन्तुम् योग्यः कालः अस्ति ।
==उल्लेखाः==
{{reflist}}
"https://sa.wikipedia.org/wiki/मारिषस्" इत्यस्माद् प्रतिप्राप्तम्