"पौडीगढवालमण्डलम्" इत्यस्य संस्करणे भेदः

उद्धरणम् using AWB
पङ्क्तिः ५२:
 
== जनसङ्ख्या ==
[[चित्रम्: Paurichart.png|left|250px|]]
 
पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६८६ ५२७<ref name=districtcensus>{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | accessdate = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref> अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति {{citation needed}}। अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः ६४:
=== खिर्सु ===
 
खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । [[हिमालयः|हिमालय]]स्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । [[पौरी]]-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति ।
 
=== दूधतोरी ===
पङ्क्तिः ७२:
=== कण्वाश्रमः ===
 
मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं [[विश्वामित्र]]र्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः [[इन्द्रः]] [[विश्वामित्र]]स्य घोरतपसा भितो जातः । [[विश्वामित्र]]र्षेः तपः भग्नाय [[इन्द्रः]] मेनकानामिकां अप्सरसं प्रैषयत् । [[विश्वामित्र]]र्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति [[इन्द्रः]] शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या [[शकुन्‍तला]] नाम्ना विख्यातास्ति । सा [[शकुन्‍तला]] हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः [[भरतमुनिः|भरतः]] जातः । तस्य [[भरतमुनिः|भरतस्य]] नाम्नैवास्माकं देशस्य नाम [[भारत]]वर्षमिति ।
 
{{Geographic location
पङ्क्तिः ९७:
 
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
{{शिखरं गच्छतु}}
 
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/पौडीगढवालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्