"सरदारसरोवरजलबन्धः" इत्यस्य संस्करणे भेदः

First Word
उद्धरणम् using AWB
पङ्क्तिः ७९:
२०१४ तमे वर्षे [[भारतम्|भारतस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]] इत्यनेन पदस्वीकारात् अष्टादश(१८)दिनानन्तरं नर्मदायोजनायाः कार्यं शीघ्रातिशीघ्रं समापनीयम् इति आदेशः दत्तः । परन्तु यः आदेशः अष्टादशदिनानन्तरम् अभवत्, ततः पूर्वम् अस्माकं देशे तत्कार्यार्थं पञ्चत्रिंशत् (५३) वर्षाणि कथमभवन् इति प्रश्नः जनसामान्यानां मनसि वर्तते ।
 
सरदार-सरोवरजलबन्धसदृशस्य जलबन्धस्य निर्माणं [[अमेरिका]]-देशे दशवर्षेषु पूर्णम् अभवत् । सरदार-सरोवर-जलबन्धात् किञ्चित् बृहज्जलबन्धस्य निर्माणं [[चीन]]-देशे पञ्चदशवर्षेषु पूर्णमभवत् । परन्तु [[भारतम्|भारतस्य]] जनविरोधिराजनीतेः कारणत्वात् लोकसेवायाः एका परियोजना पञ्चत्रिंशत् वर्षानन्तरमपि पूर्णा न अभवत् ।
 
जलबन्धकार्ये विलम्बस्य मुख्यकारणेषु जलबन्धस्य नाम अपि परिगण्यते । यतो हि अस्य जलबन्धस्य नाम [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य नाम्ना सरदार वल्लभभाई पटेल-जलबन्धः इति स्थापितम् अस्ति । [[सरदार वल्लभभाई पटेल|लोहपुरुष]]स्य जलबन्धनामत्वात् [[नेहरू]] इत्यस्य रुचिः जलबन्धनिर्माणे नासीत् इति राजनीतिक्षेत्रस्य ज्ञातारः वदन्ति । ततः तस्यानुगामिनः सर्वेऽपि कॉङ्ग्रेस्-पक्षस्य नेतारः नर्मदायोजनायां स्वरुचिं न प्रादर्शयन् । एवं १९६१ तमे वर्षे यस्याः योजनायाः शिलान्यासः अभवत्, तस्याः कार्यारम्भः तु १९९१ तमे वर्षे अभवत् अर्थात् शिलान्यासानन्तरं त्रिंशत् वर्षपश्चात् योजनायाः कार्यस्य आरम्भः अभवत् ।
पङ्क्तिः १४८:
 
== बाह्यानुबन्धः ==
 
* [http://www.sardarsarovardam.org/Client/Index.aspx/ नर्मदायोजनायाः अधिकृतजालस्थानम्]
 
* [http://epaper.divyabhaskar.co.in/magazine/kalash/58/18062014/0/1/]
 
{{गुजरातराज्यस्य पर्यटनस्थलानि}}
{{शिखरं गच्छतु}}
 
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/सरदारसरोवरजलबन्धः" इत्यस्माद् प्रतिप्राप्तम्