"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

{{तलं गच्छतु}}
उद्धरणम्, replaced: == सन्दर्भः == → == उद्धरणम् == using AWB
पङ्क्तिः ११:
| notes = '''स्वच्छं भारतं महात्मने समर्पयामः....'''
}}
'''स्वच्छभारताभियानम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|s|v|ə|x|h|ə|b|h|aː|r|ə|t|aː|b|h|ɪ|y|aː|n|ə|m}}) ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Swachh Bharat Abhiyan}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref> । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् <ref name="स्वच्छभारताभियानम् १">{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== इतिहासः ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (1).jpg|thumb|right|350px|'''स्वच्छभारताभिनयानस्य घोषणां कुर्वन् श्री[[नरेन्द्र मोदी]]''']]
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।
 
== अभियानस्य उद्देश्यम् ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (2).jpg|thumb|right|350px|'''स्वच्छभारताय लालायिताः भारतीयाः''']]
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति । सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति । यत्र कुत्रापि अवकरं प्रक्षिपन्ति । ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति । वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref name="स्वच्छभारताभियानम्">{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति । वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति । तेन अनेकाः समस्याः समुत्पद्यन्ते । बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref>{{cite web| titlename= "स्वच्छभारताभियानम् |url= http:"//hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता । उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् । परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।
 
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमा जन्मजयन्ती अस्ति । यतो हि [[मोहनदास करमचन्द गान्धी|महात्मनः]] प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् । अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने [[मोहनदास करमचन्द गान्धी|महात्मना]] ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते । एतत् अभियानं पञ्चवर्षात्मकम् अस्ति । स्वच्छभारताभियानं [[भारतम्|भारतगणराज्य]]स्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति । एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् <ref>{{cite web| titlename= "स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}<"/ref> ।
[[चित्रम्:PM Modi participates in Shramdaan as part of Swachhta Abhiyan at Assi Ghat, Varanasi.jpg|thumb|right|350px|'''[[शिव]]नगर्याः [[काशी|काश्याः]] [[अस्सिघट्टः|अस्सिघट्टे]] स्वच्छताकार्ये रतः श्री[[नरेन्द्र मोदी]]''' ]]
[[लाल बहादूर शास्त्री]]-महोदयेन अस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति । तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकुर्वन् । यदा तेन [[भारत]]स्य आह्वानं कृतम् आसीत्, तदा [[भारतम्|भारतगणराज्य]]स्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् । तथैव एतस्य अभियानस्य कृते अपि भवतु इति । यदि तस्मिन् काले [[भारतम्]] अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः <ref>{{cite web| titlename= "स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}<"/ref> ।
 
== व्ययः ==
 
अस्य अभियानस्य सफलतायै, क्रियान्वयाय च [[भारत]]सर्वकारेण {{INR}} ६२,००० कोटिरूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति । तस्य धनराशेः विभाजनं द्वयोः आयामयोः कल्पितम् अस्ति । १. केन्द्रसर्वकारः २. राज्यसर्वकारः उत नगरपालिका । उभयोः क्रमेण ७५%, २५% च व्ययविभाजनं कल्पितम् अस्ति । एषा योजना सामान्यराज्येभ्यः अस्ति । उत्तर-पूर्वीय-राज्येभ्यः, विशेषराज्येभ्यश्च केन्द्रसर्वकारः ९०%, राज्यसर्वकारः १०% च धनराशिं योजयिष्यतः इति योजना <ref>{{cite web| titlename= "स्वच्छभारताभियानम् १|url= https:"//www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref> ।
 
== अभियानस्य प्रारूपम् ==
 
स्वच्छभारताभियानं तु भारतीयानां कृते उद्घोषितम् अभियानं वर्तते । अतः केवलं राजनैतिकक्षेत्रीयाः, सर्वकारस्य जनाः, कर्मकराः च अभियानेऽस्मिन् कार्यं कुर्युः इति अयोग्यं मन्यते <ref>{{cite web| title= स्वच्छभारताभियानम् २|url= http://zeenews.india.com/news/india/pm-narendra-modi-with-broom-launches-swachh-bharat-abhiyan-says-its-patriotism-not-politics_1479062.html |work= झी न्यूझ |publisher=झी न्यूझ|accessdate=२८/१२/२०१४}}</ref> । एवं हि [[भारतवर्षम्]] अत्यन्तं विशालं वर्तते, सर्वकारस्य साधनानि न्यूनानि भवन्ति अभियानाय । अतः सर्वकारेण, सामाजिकसंस्थाभिः, नागरिकैः च मिलित्वा कृतः प्रयासः एव भारतं स्वच्छं कर्तुं शक्नोति । सः प्रयासः कीदृशः भवेत् चेत्,
पङ्क्तिः ४९:
८. स्वायत्तक्षेत्रपक्षतः (Private Sector) अभियानेऽस्मिन् योगदानाय योग्यं वातावरणं निर्मातव्यं, येन धनव्ययार्थम्, अपशिष्टसङ्कलनकार्यस्य क्रियान्वयाय, अनुसंरक्षणाय (Maintenance) च सहायता भवेत् <ref>{{cite web| title=अभियानस्य प्रारूपम् |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928 |work= vikaspedia.in |publisher= hi.vikaspedia.in|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य आन्तरिकयोजनाः ==
 
१. गृहान्तर्गतस्य शौचालयस्य रचना करणीया ।
पङ्क्तिः ५९:
४. नागरिकाणां जागरूकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया ।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्ययस्य प्रबन्धनम् <ref name="अभियानस्य आन्तरिकयोजनाः">{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref> ।
 
== अभियानस्य मुख्याङ्गानि ==
 
स्वच्छभारताभियानस्य प्रमुखानि त्रीणि अङ्गानि सन्ति । तानि नगरक्षेत्रेभ्यः स्वच्छभारताभियानं, ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियानं, विद्यालयेभ्यः स्वच्छभारताभियानञ्च ।
पङ्क्तिः ६७:
=== नगरक्षेत्रेभ्यः स्वच्छभारताभियानम् ===
 
आभारतं नगराणां १.०४ कोटिपरिवारान् उद्दिश्य २.५ कोटिसामुदायिकशौचालयानां, २.६ कोटिसार्वजनिकशौचालयानां च निर्माणस्य परिकल्पना अस्ति । प्रत्येकस्मिन् नगरे न्यूनातिन्यूनम् एकं स्थूलापशिष्टप्रबन्धनकेन्द्रं स्थापयितुम् अपि योजना वर्तते । नगरस्थेषु येषु गृहेषु शौचालयनिर्माणाय अवकाशः नास्ति, तेषां कृते सामुदायिकशौचलयनिर्माणस्य योजना अस्ति । पर्यटनस्थलेषु, आपणेषु, बस्-स्थानकेषु, रेल्-स्थानकेषु च सार्वजनिकशौचालयानां निर्माणयोजना अस्ति <ref>{{cite web| titlename="अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}<"/ref> ।
 
=== ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियनम् ===
 
ग्राम्यक्षेत्रस्य अभियानं किञ्चित् भिन्नरीत्या भविष्यति । यतो हि अधिका समस्या ग्राम्यक्षेत्रेषु एव वर्तते । ग्राम्यजनेषु स्वच्छतायाः जागरुकता आवश्यकी वर्तते । तेषां नित्य-नैमित्तिकेषु कार्येषु स्वच्छतां प्रति सर्तकतायाः अभावः दरीदृश्यते, तस्य कृते प्रशिक्षणस्य, मार्गदर्शनस्य, सुविधानां च व्यवस्था भविष्यति । ततः तेषां जीवनस्य स्तरं परिवर्तयितुं प्रयासः भविष्यति । ग्राम्यक्षेत्रेषु गृहशौचालयस्य अभावः अस्ति । आभारतं ६०% ग्रामवासिनः अनावृत्ते स्थले शौचं कुर्वन्ति । एतस्याः स्थित्याः निराकरणार्थम् अधिकाधिकेषु गृहेषु शौचालयनिर्माणाय कार्यं भविष्यति <ref>{{cite web| titlename="अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}<"/ref> ।
 
=== विद्यालयेभ्यः स्वच्छभारताभियानम् ===
 
समाजस्य भविष्यं बालकाः भवन्ति । अतः अभियानेऽस्मिन् स्वच्छभविष्यस्य निर्माणार्थम् अपि प्रयासाः भविष्यन्ति । तस्य कृते विद्यालयेभ्यः भिन्नरीत्या स्वच्छताभियानस्य परियोजना सर्वकारेण कृता अस्ति । तस्यै परियोजनायै केचन मुख्यांशाः विचारिताः सन्ति ।
 
१. विद्यालये जलं, स्वच्छता, स्वास्थ्यरक्षा च
 
२. जलस्य, स्वच्छतायाः, स्वास्थ्यरक्षायाः च विद्यालयेषु स्थितिः
पङ्क्तिः ८५:
४. स्वच्छतायाः परिकल्पना (विद्यालयस्तरे)
 
५. स्वच्छताभियानस्य क्रियान्वयः
 
६. मार्गेषु, यात्रायां च स्वच्छतायाः योग्यपद्धतीनां व्यवहारः सामुहिकहस्तप्रक्षालनस्य व्यवस्था
पङ्क्तिः ११५:
{{cquote|भारतीयाः स्वच्छभारताभियानं जनान्दोलनत्वेन परिणामयेयुः । जनाः दृढनिश्चयं कुर्युः यत्, अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अन्यम् अवसरम् अपि न दास्यामि <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-09-19/news/54109104_1_prime-minister-narendra-modi-mass-movement-clean-india|work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref> ।}}
 
{{cquote|विश्वस्वास्थ्यसङ्घटनस्य अन्वेषणानुसारं [[भारतम्|भारतगणराज्ये]] अस्वच्छतायाः कारणेन प्रत्येकस्याः व्यक्तेः कृते ६५०० रूप्यकाणि व्यर्थानि भवन्ति । स्वच्छभारताभियानस्य साफल्येन निर्धनव्यक्तीनां धनरक्षणं भविष्यति । अतः देशवासिनः प्रतिवर्षं शतं (१००) घण्टाः श्रमदानं कुर्युः <ref name="नमो स्वच्छतायै">{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
{{cquote|राष्ट्रवासिनः एतत् अभियानं राजनीत्याः उपनेत्रेण (spectacles) मा पश्यन्तु, परन्तु राष्ट्रभक्त्याः, जनस्वास्थ्यस्य च कल्याणनिमित्तम् एतत् अभियानम् इति दृष्ट्या पश्यन्तु<ref>{{cite web| titlename= "नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}<"/ref> ।}}
 
== स्वच्छताप्रतिज्ञा ==
पङ्क्तिः १४९:
== स्वच्छभारताभियानविषये महानुभावानां वचांसि ==
 
=== [[राष्ट्रपतिः]] [[प्रणब मुखर्जि]] ===
 
{{cquote|I call upon every Indian to do his utmost to make a success of the 'Swachh Bharat Abhiyan' launched by the government to ensure hygiene, waste management and sanitation across the country <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-10-01/news/54517033_1_cleanliness-mahatma-gandhiji-success |work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref>.}}
पङ्क्तिः १७३:
{{cquote|Parents should inculcate the habit of cleanliness and personal hygiene in the children right from a tender age.<ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/sports/off-the-field/Saina-Nehwal-participates-in-Swachh-Bharat-Abhiyan/articleshow/45642685.cms?|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}}
 
== स्वच्छभारतधावनस्पर्धा ==
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] 'स्वच्छ भारत रन्' इत्याख्यः कार्यक्रमः अभवत् । तस्य कार्यक्रमस्य आयोजनं [[भारतम्|भारतगणराज्य]]स्य [[राष्ट्रपति]]ना कृतम् आसीत् । तस्मिन् कार्यक्रमे १५०० जनाः भागम् अवहन् । तस्याः धावनप्रतियोगितायाः आरम्भः राष्ट्रपतेः निर्देशानन्तरम् अभवत् । तस्मिन् कार्यक्रमे उच्चपदाधिकारिणः सपरिवारं भागम् अवहन् <ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/india/Swachh-Bharat-Run-organized-at-Rashtrapati-Bhavan/articleshow/44300509.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}} ।
पङ्क्तिः १९६:
* [[अमिताभ बच्चन]]
 
== बाह्यसम्पर्कतन्तुः ==
 
https://www.youtube.com/watch?v=43I8r2wPVCo
 
https://www.youtube.com/watch?v=gfv2RiXoV5A&index=2&list=PLKD9IRjNEpXtEOmhS9gCzTA1qIxPCu9IW
 
http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928
 
http://abpnews.abplive.in/tv/2014/12/26/article462323.ece/Kapil-sharma-thanks-PM-Modi-for-clean-India-Nomination
 
== उद्धरणम् ==
== सन्दर्भः ==
{{Reflist|30em}}
 
[[वर्गः:भारतसर्वकारस्य योजनाः]]
{{शिखरं गच्छतु}}
 
[[वर्गः:भारतसर्वकारस्य योजनाः]]
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्