"वाक्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
: २. छात्रः श्लोकं पठति,
: ३. सः कटे उपविशति इति ।
: एषु प्रथमवाक्ये कर्तृकारकेण अन्विता धावनक्रिया । द्वितीयेद्वितीये– –कर्तृकारकेण्कर्तृकारकेण कर्मकारकेण च अन्विता पठनक्रिया । तृतीयेतृतीये– –कर्तृकारकेणकर्तृकारकेण अधिकरणकारकेण च अन्विता उपवेशनक्रिया ।
 
[[वर्गः:कारकम्]]
"https://sa.wikipedia.org/wiki/वाक्यम्" इत्यस्माद् प्रतिप्राप्तम्