"हुब्बळ्ळी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३०:
|}
 
'''हुब्बळ्ळी''' (Hubballi) ({{कन्नड|ಹುಬ್ಬಳ್ಳಿ}}) -[[कर्णाटक]]राज्ये [[धारवाडमण्डलम्|धारवाडमण्डले]] विद्यमानं प्रमुखं नगरम् एतत् । प्रसिद्धः श्रीसिद्धरूढस्वामिमठः मूरुसाविरमठः, मुरुघामठः, [[नृपतुङ्गपर्वतः|नृपतुङ्गबेट्ट]], श्रीसाईबाबामन्दिरं, केदारलिङ्गज्योतिनां मन्दिरं, वरुरुप्रदेशे (१६ कि.मी) [[जैनमतम्|जैनानां]] नवग्रहतीर्थक्षेत्रं, भवानीशङ्करदेवालयः (२९ कि.मी दूरे ) दर्शनीयानि सन्ति ।
[[महाशिवरात्रिः|शिवरात्रि]]समये सिद्धारूढमठे उत्सवः प्रचलति । अत्र श्रीसिद्धारूढस्वामिनः स्मारकम् अस्ति । हुब्बळ्ळीतः ३५ कि.मी दूरे अण्णिगेरे स्थले श्रीः अमृतेश्वरदेवालयः अस्ति । शिलादेवालये ७६ स्तम्भाः सन्ति । प्राकारे देवानां पौराणिकविषयानां च चित्रणम् अस्ति । [[होय्सळवंशः|होय्सल]]-[[चालुक्यवंशः|चालुक्य]]-[[विजयनगरसाम्राज्यम्|विजयनगर]] -आदिलषाहीशासनम् अत्र आसीत्।
 
"https://sa.wikipedia.org/wiki/हुब्बळ्ळी" इत्यस्माद् प्रतिप्राप्तम्