"कर्मणो ह्यपि बोद्धव्यं..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १२:
}}-->
== श्लोकः ==
 
 
{{Dead end|date=जनुवरि २०१४}}
Line ३७ ⟶ ३६:
:गहना = क्लिष्टम् ।
 
== अर्थः ==
==तात्पर्यम्==
कर्म विहितम्, निषिद्धम्, विधिनिषेधरहितं चेति त्रिविधम् । एतस्य त्रिविधस्यापि कर्मणः स्वरूपं यथावत् ज्ञातव्यम् । किन्तु एतत् अत्यन्तं क्लेशेन अवगन्तव्यम् ।
 
"https://sa.wikipedia.org/wiki/कर्मणो_ह्यपि_बोद्धव्यं..." इत्यस्माद् प्रतिप्राप्तम्