"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

3
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १५:
}}-->
== श्लोकः ==
 
 
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
Line ५१ ⟶ ५०:
:प्रणश्यति = विनष्टो भवति ।
 
== अर्थः ==
==तात्पर्यम्==
शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते । क्रोधात् अविवेकः उत्पद्यते । अविवेकात् शास्त्राध्ययनेन गुरूपदेशेन वा प्राप्तायाः स्मृतेः भ्रंशः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति । बुद्धिनाशात् पुरुषः नष्टो भवति ।
==शाङ्करभाष्यम्==
Line ५९ ⟶ ५८:
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[ध्यायतो विषयान्पुंसः...]] |अग्रिमश्लोकः =[[रागद्वेषवियुक्तैस्तु...]]}}
 
 
{{साङ्ख्ययोगः}}
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्