"तत्रैकाग्रं मनः कृत्वा..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १२:
}}-->
== श्लोकः ==
 
 
{{Dead end|date=जनुवरि २०१४}}
Line ४९ ⟶ ४८:
:युञ्ज्यात् = युञ्जीत ।
 
== अर्थः ==
==तात्पर्यम्==
शुद्धे स्थाने अधोभागे तादृशम् आसनं भवेत् यत् न अत्युन्नतं नापि अतिनीचम् । तस्मिंश्च आसने कुशान् अजिनं मृदुवस्त्रं च क्रमेण प्रसार्य, तत्र उपविश्य अवधानेन मनःप्रभृतीनां सर्वेषाम् इन्द्रियाणां क्रियां नियन्त्र्य चित्तशुद्धये समाधिं कुर्यात् ।
==शाङ्करभाष्यम्==
"https://sa.wikipedia.org/wiki/तत्रैकाग्रं_मनः_कृत्वा..." इत्यस्माद् प्रतिप्राप्तम्