"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ३९ ⟶ ३८:
:असत् च = सूक्ष्मं च ।
 
== अर्थः ==
==तात्पर्यम्==
अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।
 
"https://sa.wikipedia.org/wiki/तपाम्यहमहं_वर्षं..." इत्यस्माद् प्रतिप्राप्तम्