"तमस्त्वज्ञानजं विद्धि..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ३६ ⟶ ३५:
:प्रमादात् = अनवधानात् ।
 
== अर्थः ==
==तात्पर्यम्==
अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।
"https://sa.wikipedia.org/wiki/तमस्त्वज्ञानजं_विद्धि..." इत्यस्माद् प्रतिप्राप्तम्