"मया ततमिदं सर्वं..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ३९ ⟶ ३८:
:न अवस्थितः = न स्थितः अस्मि ।
 
== अर्थः ==
==तात्पर्यम्==
मम स्वरूपं कस्यापि इन्द्रियाणां गोचरः न भवति । तादृशः अहं सृष्ट्वा समग्रं जगदिदं व्याप्तवान् अस्मि । तस्मात् सर्वाण्यपि स्थावरजमानि भूतानि मयि अधीनानि सन्ति । अहं न तेषु अधीनोऽस्मि ।
 
"https://sa.wikipedia.org/wiki/मया_ततमिदं_सर्वं..." इत्यस्माद् प्रतिप्राप्तम्