"लोभः प्रवृत्तिरारम्भः..." इत्यस्य संस्करणे भेदः

सारमञ्जूषा using AWB
अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
पङ्क्तिः १३:
 
== श्लोकः ==
 
 
{{Underlinked|date=जनुवरि २०१४}}
Line ३९ ⟶ ३८:
:विवृद्धे = बृंहिते ।
 
== अर्थः ==
==तात्पर्यम्==
अर्जुन ! पुरुषस्य यदा लोलुपत्वम्, निरन्तरप्रयत्नः, काम्येषुं निषिद्धेषु च कर्मसु प्रवृत्तिः, अविश्रान्तिः, दृष्टमात्रेषु अपि वस्तुषु परमा आसक्तिः च भवति तदा तस्मिन् रजोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।
"https://sa.wikipedia.org/wiki/लोभः_प्रवृत्तिरारम्भः..." इत्यस्माद् प्रतिप्राप्तम्