"महाबळेश्वरम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q463273 (translate me)
No edit summary
पङ्क्तिः ६९:
[[File:Mahabaleshwar-scene.jpg|thumb|300px|left|महाबळेश्वरतः पञ्चघनिदिशि दृश्यमानः कश्चन जलपातः]]
महाबलेश्वर –गिरिधाम, वीक्षणस्थानानि (०२१६८)
[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थित अपूर्वं गिरिधाम एतत् । पुराण्काले महाबलेः राक्षसस्य आवारुस्थानमासीत् । आङ्ग्लानां प्रशासनकाले ग्रीष्मकालिकप्रशासनिककेन्द्रम् आसीत् । इतिहासानुसारं [[शिवाजी]] अत्र दुर्गं निर्मितवान् आसीत् । [[इस्लाम्-मतम्|मोगल्]] सेनापतिना अफझलखानेन सह शिवाजी युद्धमपि कृतवान् । मल्लयुद्धे अफझलखानं मारितवान् । तस्य स्मरणार्थम् अफझलस्य स्मारकं निर्मितम् अस्ति ।
अत्र पञ्चगङ्गादेवालयः अथवा कृष्णाबायीदेवालयः दर्शनीयः अस्ति । कृष्णानद्याः [[कृष्णा|कृष्णा]]नद्याः तथा इतरचतस्रूणां नदीनाम् उगमः अत्र अस्ति ।
एतत् गिरिधाम सागरस्तरतः ४५०० पादोन्नते प्रदेशे अस्ति । सर् जान् मालकमहोदयः क्रिस्ताब्दे १८५८ तमे वर्षे एतत् गिरिधाम ज्ञातवान् । गिरिधाम्नः उपरिष्टात् दर्शनम् अतीव सन्तोषाय भवति । अत्र अनेकानि वीक्षणस्थानानि सन्ति ।
अर्थर्स् सीट्,, हार्स् शू पायिण्ट्, पार्सिपायिण्ट् , एल्पिन् स्टेन् पायिण्ट् ब्याबिङ्गटन् पायिण्ट्, बाम्बेपायिण्ट्, केटस् पायिण्ट् इत्यादीनि प्रसिद्धानि सन्ति ।
"https://sa.wikipedia.org/wiki/महाबळेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्