"विद्यादेवी भण्डारी" इत्यस्य संस्करणे भेदः

कार्य प्रचलत् अस्ति
पङ्क्तिः १:
{{Infobox Officeholder
विद्यादेवी भण्डारी (जन्म: वि.सम् २०१८ आषाढमासे ) नेपालदेशस्य द्वितीया एवञ्च गणतन्त्रात्मकस्य नेपालस्यैव स्त्रीवर्गेषु प्रथमा राष्ट्राध्यक्षा रूपेण निर्वाचिता इयं एका राजनीतिज्ञा तथा च [[नेपालकम्युनिष्टपक्ष]]स्य च उपाध्यक्षा असीत् । सा [[अखिलनेपालमहिलासङ्घ]]स्य च अध्याक्षा सञ्जाता । अस्या पति नेपालदेशस्य विशिष्टः राजनीतिज्ञः [[मदन भण्डारी]] नाम्ना प्रसिद्धः असीत् तस्य अनुमानेन विंशतिबर्षपुर्वं एकयानस्य दुर्घटनायां मरणमभूत् ।स अपि नेपालकम्युनिष्टपक्षस्य नेतासीत् । इयं स्वपति मदन भण्डारिणः मरणानन्तरं नेपालराजनीतौ सक्रिया सञ्जाता । इयं राष्ट्राध्यक्षा विद्यादेवी नेपालदेशस्य रक्षामन्त्रिणी च भूतवती ।
|name = विद्यादेवी भण्डारी
|image = Vidhya_Bhandari2.JPG
|imagesize = 250px
|alt =
|order =
|office = राष्ट्रपतिः
|vicepresident =
|term_start = २९ अक्टोबर २०१५
|term_end =
|predecessor = [[रामवरण यादव]]
|successor =
|jr/sr2 =
|state2 =
|term_start2 =
|term_end2 =
|predecessor2 =
|successor2 =
|state_senate3 =
|state3 =
|district3 =
|term_start3 =
|term_end3 =
|predecessor3 =
|successor3 =
|birth_date= {{Birth date and age|1961|06|19}}
|birth_place = [[भोजपुर जिल्ला (नेपाल)|भोजपुर]] [[मानेभञ्ज्याङ, भोजपुर|मनेभञ्ज्याङ]] [[नेपाल]] <ref name="bidya">[http://ujyaaloonline.com/news/49596/?view=fullsite उज्यालो नाईटी]</ref>
|death_date=
|death_place =
|party = [[एमाले]]
|spouse = [[मदन भण्डारी]]
|children = २ उषाकिरण भण्डारी<br/>निशाकुशुम भण्डारी <ref name="bidya"/>
|residence =
|alma_mater =
|religion = [[हिन्दू धर्म|हिन्दु]]
|signature =
|signature_alt =
|website =
|footnotes =
|primeminister= [[खड्गप्रसाद ओली]]
}}
''' विद्यादेवी भण्डारी''' (जन्म: वि.सम् २०१८ आषाढमासे ) नेपालदेशस्य द्वितीया एवञ्च गणतन्त्रात्मकस्य नेपालस्यैव स्त्रीवर्गेषु प्रथमा राष्ट्राध्यक्षा रूपेण निर्वाचिता इयं एका राजनीतिज्ञा तथा च [[नेपालकम्युनिष्टपक्ष]]स्य च उपाध्यक्षा असीत् । सा [[अखिलनेपालमहिलासङ्घ]]स्य च अध्याक्षा सञ्जाता । अस्या पति नेपालदेशस्य विशिष्टः राजनीतिज्ञः [[मदन भण्डारी]] नाम्ना प्रसिद्धः असीत् तस्य अनुमानेन विंशतिबर्षपुर्वं एकयानस्य दुर्घटनायां मरणमभूत् ।स अपि नेपालकम्युनिष्टपक्षस्य नेतासीत् । इयं स्वपति मदन भण्डारिणः मरणानन्तरं नेपालराजनीतौ सक्रिया सञ्जाता । इयं राष्ट्राध्यक्षा विद्यादेवी नेपालदेशस्य रक्षामन्त्रिणी च भूतवती ।
==आधाराः==
{{reflist}}
 
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/विद्यादेवी_भण्डारी" इत्यस्माद् प्रतिप्राप्तम्