"अपरं भवतो जन्म..." इत्यस्य संस्करणे भेदः

अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
1
पङ्क्तिः ४६:
==शाङ्करभाष्यम्==
भगवता विप्रतिषिद्धमुक्तमिति मा भूत्कस्यचिद्बुद्धिरिति परिहारार्थं चोद्यमिव कुर्वन्नर्जुन उवाच-अपरमिति। अपरमर्वाग् वसुदेवगृहे भवतो जन्म, परं पूर्वं सर्गादौजन्मोत्पत्तिर्विवस्वत आदित्यस्य तत्कथमेतद्विजानीयामविरुद्धार्थतया यस्त्वमैवादौ प्रोक्तवानिमं योगं स एव त्वसिदानीं मह्यं प्रोक्तवानसीति।।4।।
==बाह्यसम्पर्कतन्तुः==
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[स एवायं मया तेऽद्य...]]|अग्रिमश्लोकः = [[बहूनि मे व्यतीतानि...]]}}
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 04]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
"https://sa.wikipedia.org/wiki/अपरं_भवतो_जन्म..." इत्यस्माद् प्रतिप्राप्तम्