"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः

1
(अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB)
(1)
==शाङ्करभाष्यम्==
तथाच सतीदमपि समर्थं वचनं-यदिति। यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टमधिगम्य प्राप्य पुनप्भूयो मोदमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डव। किंचयेन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसिसाक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अपि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः ।।35।।
==बाह्यसम्पर्कतन्तुः==
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[तद्विद्धि प्रणिपातेन...]]|अग्रिमश्लोकः = [[अपि चेदसि पापेभ्यः...]]}}
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 0| 35]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
७७,०५०

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/321546" इत्यस्माद् प्रतिप्राप्तम्