"कायेन मनसा बुद्ध्या..." इत्यस्य संस्करणे भेदः

अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
1
पङ्क्तिः ४५:
केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[ब्रह्मण्याधाय कर्माणि...]]|अग्रिमश्लोकः = [[युक्तः कर्मफलं त्यक्त्वा...]]}}
==बाह्यसम्पर्कतन्तुः==
 
[[वर्ग:कर्मसंन्यासयोगः|11]]
 
[[वर्गः:कर्मसंन्यासयोगः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
"https://sa.wikipedia.org/wiki/कायेन_मनसा_बुद्ध्या..." इत्यस्माद् प्रतिप्राप्तम्