"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

अर्थः, replaced: ==तात्पर्यम्== → == अर्थः == using AWB
1
पङ्क्तिः ४२:
किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः =[[योऽन्तःसुखोऽन्तरारामः...]]|अग्रिमश्लोकः = [[कामक्रोधवियुक्तानां...]]}}
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:कर्मसंन्यासयोगः| 25]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
"https://sa.wikipedia.org/wiki/लभन्ते_ब्रह्मनिर्वाणम्..." इत्यस्माद् प्रतिप्राप्तम्