"कृष्णा" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः २:
[[File:Krishna River.jpg|thumb|right|300px|[[विजयवाडा]]समीपे कृष्णानदी]]
 
भारतदेशे[[भारतम्|भारत]]देशे तृतीया बृहत् नदी। दक्षिणभारते, आन्ध्रप्रदेशे च द्वितीया बृहत् नदी अस्ति कृष्णानदी। [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशे]] जनाः कृष्णवेणी नाम्ना एतां नदीम् आह्वयन्ति । पश्चिमदिशि [[महाराष्ट्रम्|महाराष्टस्य]] [[महाबळेश्वरम्|महाबळेश्वरस्यम्]] उत्तरदिशि महादेवपर्वतश्रेण्यां समुद्रस्तरतः १३३७ मीटरमितोन्नते स्थाने लघुधारारूपेण जन्म प्राप्नोति। कृष्णानदी अनेकाभिः उपनदिभिः मिलित्वा [[महाराष्ट्रम्|महाराष्ट्रे]], [[कर्णाटकम्|कर्णाटके]], [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशे]] च भूमिं ससश्यामलां कृत्वा १,४०० किलोमीटरमितं प्रयाणं कृत्वा [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] हंसलदीविक्षेत्रे बङ्गालोपसागरेण मिलति।
==प्रयाणम्==
कृष्णानदी २९ उपनदीभिः मिलति। महाबळेश्वरस्य समीपे उगमानन्तरं १३५किलोमीटरदूरे [[कोयिना]]नद्या मिलति। अनन्तरं [[वारणा]] [[पञ्चगङ्गा]]दुधगङ्गा]]नदीभिः मिलति। महाराष्टराज्ये एषा नदी ३०६ किलोमीटर् यावत् प्रवह्य [[बेळगावीमण्डलम्|बेळगावीमण्डलस्य]] ऐनापुरप्रदेशे कर्णाटकराज्यं प्रविशति। कृष्णानदी उगमस्थानतः ५०० किलोमीटरदूरे कर्णाटकराज्ये [[घटप्रभा]] [[मलप्रभा]]नदीभ्यां सह मिलति। आन्ध्रप्रदेशे प्रवेशतः पूर्वं [[भीमा]]नद्या मिलति। कर्णाटकराज्ये ४८२ किलोमीटरदूरं प्रवह्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] देवसूगूरुग्रामतः आन्ध्रप्रदेशस्य [[महबूबनगरमण्डलम्|महबूबनगरमण्डलस्य]] तङ्गटिक्षेत्रे आन्ध्रप्रदेशं प्रविशति । ततः [[कर्नूलु]]समीपे तुङ्गभद्रानद्या मिलति। ततः [[श्रीशैलम्|श्रीशैलस्य]] समीपे [[नागार्जुनसागरम्]] इत्यत्र कश्चन बृहत् जलबन्धः निर्मितः अस्ति ।
"https://sa.wikipedia.org/wiki/कृष्णा" इत्यस्माद् प्रतिप्राप्तम्