"तुवरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७:
[[चित्रम्:Cajanus cajan.jpg|thumb|200px|right|तुवरीसस्यम्]]
[[चित्रम्:Shelling pigeonpeas, Kenya.jpg|thumb|left|200px|तुवरीधान्यस्य विक्रयणम्]]
[[File:Cajanus cajan MHNT.BOT.2015.2.47.jpg|thumb|left|200px|''Cajanus cajan'']]
 
[[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः तुवरी अथवा आढकी । एषा तुवरी अपि सस्यजन्यः आहारपदार्थः । एषा आङ्ग्लभाषायां Toor Dal इति उच्यते । अस्माकं देशे बहुषु राज्येषु तुवर्याः उपयोगः प्रतिदिनं क्रियते एव । तुवरीबीजस्य वर्णानुगुणम् एषा त्रिधा विभक्ता अस्ति । कृष्णतुवरी, श्वेततुवरी, रक्ततुवरी चेति । संस्कृते तुवर्याः आढकी, करवीरभुजा, वृत्तबीजा, पीतपुष्पा इत्यादीनि नामानि सन्ति । [[आन्ध्रप्रदेशः|आन्ध्रपदेशे]] “मुद्दुपप्पु”नामकं खाद्यं निर्मान्ति विशेषतया । दक्षिणभारते तुवरीदालेन “[[सारः]]” “[[क्वथितं]]” “बिसिबेळेबात्” इत्यादयः आहारपदार्थाः निर्मीयन्ते ।
 
"https://sa.wikipedia.org/wiki/तुवरी" इत्यस्माद् प्रतिप्राप्तम्