"स्वामी बृहदाचार्यः" इत्यस्य संस्करणे भेदः

गुजरातराज्यस्य व्यक्तयः using AWB
No edit summary
पङ्क्तिः १:
'''स्वामी ब्रुहदाचार्यो''' [[गुजरातराज्यम्|गुर्जरदेशे]] भंगूरीनाम्न्यां ग्रामटिकायां गतशतान्द्या मौदीच्यगोत्रे प्रख्यातब्राह्मणाकुले जनिप्रपेदे। पिता तस्य साम्बशिवनामा ॠजुस्वभावः सुवृत्तः सदाचारः पानघूता दिव्यसनंविहीनो व्यूढोरको वृषस्कन्धः शरीरं बिभ्राणाः स्वकृत्यं सुष्ठुं कापथमनभि निविशमानः पुरोहितदृत्त्या जीदनयात्रां वाहयति स्म्। क्ल्पश्रौसूत्रेध्वधीतिर्मध्यस्तकः स ब्राह्माणाः प्रत्युषसि समुत्थाय स्नानोपकरणाहसतः कूपङ्गत्वा कृताप्लावो वृक्षान् रेचितपुष्पान विधाय कुसुमानि चित्वा सबयजमानस्य गृह्ङ्ग्त्वा स्मेराननो नमः शिवायेति प्रोच्चार्यागदं तेसेत्वष्टेन युज्यस्व सवँआयुरिहीत्यशीभिः संयोज्य पुष्पग्रथितमात्य्ँ तम्य कण्ठेर्पयति स्म।दक्षिणामादाय स्वगृहम् प्रतिनिवर्तते स्म जनिमासाघ यदा तस्य तनयो मातुरङ्कशायी एबासीत्तदास परमशिवामिधानं बिंदधे।प्रथ गछत्सु वर्षेषु परमशिवः श्ंशवमतिनीतबान्। धातुषुक्षीयमाणेषु वर्षीयनभूत सांदशिवः। तस्य मरणासमयः समुपसन्न प्रासीत्। एको वैघो यः साधूपकामति स्मातुरआस्तस्य चिकित्सायाम्नियुक्तः। यघपि वैघः सुष्ठु चिकित्सयति स्म रोगिणाः परम्तु स्थविरस्य सांबशिवस्य रोगापमयने न स प्रभुरभवत। ग्रामश्च महानार्यात्राँत आसीत्। सांब्शीवस्य व्याधिरसाध्यताङ्गतः। वृद्भभावमुपागतोसौ म गदन्निगंतः। किच्चिरकालानम्तरं नष्ऱोल्लाधताशो विनषृवाक् स स्थविरः प्राणानुझ्भाचकार।
प्रासौत्तदा सन्ध्याकाणः। प्रदोषापगमान्न चिरादन्धकारो ध्यजम्भतः। प्रतिकातं कंझोरः परमशिवः पितरि स्मर्तव्रत्यशेषताँ प्रयात प्रात्तंसबरेणा रोरूघमानः कथङ्कथमपि कालीं निझामनैषीत। उदंचति मरीचिमालिनि गगनतलात्तारामंडले तिरोहिते प्रभे प्रागिदेशो धूसरवर्णो रत्कतां पर्यवस्थाप्य जनयितुर्विगतासुं भौतिकं पिण्डं शबाच्छादनेनाच्छाघ पितृबनमानौय काष्ठानि सञिचत्य चिताँ विरचय्य शवमग्निसात् । स च निष्प्राणो देहः काष्टप्रदानं कृतः दीपितायां चितायां वह्निनां संस्कृतः॥
परमशिवस्य माता तु पूर्वमेव प्रभीतासीत। पितरि पञ्चस्वं प्रपन्ने करुणाविमुखेन मृत्युनापवाहिते पितरि परमशिवः करुणाथग्रथित बिलपन्नभिषङ्गजडः शुचोवशङ्गतः। दुःखमोहितं तं न कोपि प्रकृतौ स्थापयितुं सशाक। प्रकामोपनतेन पितुरवसानेन तर्प्यमानं ह्क्यं तस्यावषृब्धुं दुखं च तस्योपशमयितुं न कोपि प्राभवत्। स प्रभूतँ दीनऋँदनङ्करुणा परिदेवनं भालताडनमकरोत्। कमेणा मन्दीभूतपितृमरणशौकः किंचिदपशोकमनाः शोकानलज्वालावलीढः स गृहान्निर्जगाम यथाग्नेयचूर्णागुलिकाग्नि स्फुलिङ्कदिग्धा नालिकाया निर्गच्छति। प्रटाटयाँ चाकरोदनेकदेशेषु। जन्मानन्तरङ्कतिपयमाससञ्जातसञ्चँक्रमणाशक्तिस्तदनन्तरँ वक्तुमुपक्रममाणाः सुव्यक्तातया समुच्जारयितुँ क्षमोभवत्। पित्रा पाठशालायाँ प्रवेशितः। सोक्षराभ्यासेन बाल्यसमये निरवाहयत्। कालेन तस्य शैशवमतिचक्राम। तस्य पिता तस्मै किंचिद विद्याँ व्यश्राणायत्। इदानीं पितरि प्राप्तपँचत्वे स ब्रह्माचारी सँदृत्य देशाद् देशांतरँ परिबभ्राम प्राप चैकमाश्रमालयमन्तये वयसि वर्तमानँ चिदानन्दस्वामिमानम्। ललाटबद्धाँजलिःसनामोच्चारणाँ स तँ ववन्दे। स तु चिदानन्दो वीतरागिणां वृत्तिमाश्रित्योर्पाशवे स ब्रह्मचारी सँदृत्य देशाद् देशान्तरे परिभ्राम प्राप चैकमाश्रमालयमन्तये वयसि वर्तमानँ चिदानन्दस्वामिनम्। ललाटबद्धाँजलिः सनामोच्चारणाँ स तँ ववन्दे। स तु चिदानन्दो वीतरागिणां वृत्तिमाश्रित्यो पार्शवेकस्मिन्नाश्रमे धारणां परिचेतुं सन्निवृत्तयेभोगलोमपुं मनः परमात्मनि सन्निवेशयितुं वन्येन वर्तनेन् कालमनयत्। दिवसस्याधिकँ भागँ स प्रसँख्यानपरोतिष्ठुत्।
"https://sa.wikipedia.org/wiki/स्वामी_बृहदाचार्यः" इत्यस्माद् प्रतिप्राप्तम्