"उत्तराभाद्रा" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
[[रविः|रविमार्गे]] दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते '''उत्तराभाद्रानक्षत्रम्''' । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य[[हिन्दूधर्मः|हिन्दु]][[ज्योतिषशास्त्रम्|ज्योतिष्शास्त्र]]स्य अनुगुणम् उत्तराभाद्रानक्षत्रं भवति षड्विंशतितमं नक्षत्रम् । <br />
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।<br />
[[Image:Andromeda constellation map.png|200px|thumb|उत्तराभाद्रानक्षत्रम्]]
पङ्क्तिः १२:
:प्रोष्ठपदास इतियान् वदन्ति ते बुध्नियं परिषद्यं स्तुवन्तः ।
:अहिं रक्षन्ति नमसोपसद्य ।।
उत्तराभाद्रपदानक्षत्रस्य स्वामी अहिर्बुध्न्यः अस्ति । [[वेदः|वेदे]] इदं नाम [[सूर्यः|सूर्य]]-[[शिवः|रुद्रयोः]] कृते प्रयुक्तं वर्तते । तैत्तिरीयब्राह्मणे[[तैत्तिरीयोपनिषत्|तैत्तिरीय]]ब्राह्मणे उक्तमस्ति यत् देवेषु मनुष्येषु ज्येष्ठः अहिर्बुध्न्यः आगच्छन् अस्ति । यः प्रतिष्ठितः देवः अस्ति । सायणाचार्यस्य[[सायणः|यणा]]चार्यस्य अनुसारम् एषः कदापि क्षुद्रः न भवति । एषः बुध्ने (मूले) तन्नाम सृष्टेः आरम्भतः अस्ति इत्यतः बुध्न्यः इति कथ्यते । अयं रुद्रः अपि । सोमपायी सोमब्राह्मणः तस्य चतुर्णां प्रोष्ठपदानाञ्च स्तुतिं करोति । प्रोष्ठपदाः चत्वारः देवः एकः अस्ति । नक्षत्ररूपिणः चत्वारः सभापतयः बुध्न्यस्य स्तुतिं नमस्कारपूर्वकं कुर्वन्तः सन्ति ।
==आश्रिताः पदार्थाः==
:आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
"https://sa.wikipedia.org/wiki/उत्तराभाद्रा" इत्यस्माद् प्रतिप्राप्तम्