"स्तोत्ररत्नम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
:निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥
 
आळवन्दार् इति प्रख्यातैः श्रीमद्यामुनमुनिभिः अनुसंहितं पञ्चषष्टिश्लोकात्मकं '''स्तोत्ररत्नं''' नाम [[विष्णुः|श्रीमन्नारायणं]] स्तुवत् स्तोत्रकाव्यं वर्तते । श्रीवैष्णवसिद्धान्तप्रवर्तकमुनित्रये[[वैष्णवम्|श्रीवैष्णव]]सिद्धान्तप्रवर्तकमुनित्रये मध्यमणिभूताः [[यामुनाचार्याः]] । श्रीमन्नाथमुनिः, श्रीमद्यामुनमुनिः, [[रामानुजाचार्यः|श्रीमद्रामानुजमुनिः]] च मुनित्रयसिद्धान्तस्थापनाचार्याः इति प्रख्याताः । बाल्ये एवात्यन्तं प्रतिभशालिनः यामुनाचार्याः आक्कियाळ्वान्नामकं विद्वांसं वादे निर्जित्य राजपदवीं प्राप्तवन्तः इति कथा श्रूयते । <br />
 
श्रीवैष्णवमतानुयायिभिः अष्टाक्षरद्वयचरमश्लोकमन्त्राः रहस्यत्रयमिति व्यवह्रियन्ते । त्रयाणामेतेषां मन्त्राणाम् अक्षरसंख्या पञ्चषष्टिः, या च अस्य स्तोत्रस्य श्लोकानां सङ्ख्या वर्तते । <br />
"https://sa.wikipedia.org/wiki/स्तोत्ररत्नम्" इत्यस्माद् प्रतिप्राप्तम्