"समाजवादी पक्षः" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा समाजवादीपक्षः इत्येतत् समाजवादी पक्षः इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः २३:
}}
'''समाजवादीपक्षः'''(SP) भारतीयराजनैतिकपक्षाणाम्[[भारतम्|भारतीय]]राजनैतिकपक्षाणाम् अन्यतमः । अस्य पक्षस्य स्थापना १९९२, अक्टुवर्अक्टुबर् मासस्य चतुर्थदिनाङ्के जाता । वस्तुतः [[उत्तरप्रदेशराज्यम्| उत्तरप्रदेशराज्ये]] समाजवादीपक्षस्य अस्तित्व वर्तते । पक्षोऽयं गणतान्त्रिकसमाजतन्त्रं समर्थयति ।<br />
जनतादलस्य अवसानानन्तरं यथा [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] उत्पत्तिः तथैव समाजवादीपक्षस्यापि उद्भवः । [[मुलायम् सिंह यादव्|मुलायमसिंह]]महोदयः अस्य पक्षस्य प्रतिष्ठाता । सः [[उत्तरप्रदेशराज्यम्| उत्तरप्रदेशराज्यस्य]] [[मुख्यमन्त्री]] तथा भारतसर्वकारस्य रक्षामन्त्री आसीत् ।<br />
==विवरणम्==
*समाजवादीपक्षः प्राथमिकतया उत्तरप्रदेशे विद्यते । अयं पक्षः अनग्रसरजाति-यादव-मुस्लिमजनान् समर्थयति । यद्यपि समाजवादीपक्षः समग्रभारते [[लोकसभा|लोकसभा]]-विधानसभानिर्वाचने[[विधानसभा]]निर्वाचने प्रतिभागं करोति तथापि अस्य साफल्यं उत्तरप्रदेशे एव दृश्यते। [[मध्यप्रदेशराज्यम्| मध्यप्रदेशराज्यस्य]] विधानसभानिर्वाचने २००३ तमे वर्षे समाजवादीपक्षः ७ स्थलेषु विजयी आसीत् ।<br />
*पञ्चदशलोकसभानिर्वाचने अस्य पक्षस्य २२ सदस्याः विजीताः आसन् । लोकसभायां तृतीयबृहत्तमपक्षश्च आसीत् ।<br />
*२००५ तमे वर्षे भुतपूर्वमुख्यमन्त्री 'बङ्गाराप्पा' [[भारतीयजनतापक्षः|भारतीयजनतापक्षात्]] बहिरागत्य समाजवादीपक्षे आगतवान् । सः समाजवादीपक्षस्य नेतारूपेण लोकसभानिर्वाचने विजयं (निर्वाचनक्षेत्र- 'सिमोगा') प्राप्तवान् ।<br />
[[चित्रम्:Samajwadiparty.JPG|Thumb|300px|left|समाजवादीपक्षस्य पताका]]
*२००७ वर्षस्य [[उत्तरप्रदेशराज्यम्| उत्तरप्रदेश]]विधानसभानिर्वाचने समाजवादीपक्षः ९६ स्थलेषु विजयं प्राप्तवान् (पूर्वं १४६ आसन्) । फलस्वरूपं मुलायमसिंहः मुख्यमन्त्रीपदत्यागं[[मुख्यमन्त्री|मुख्यमन्त्री]]पदत्यागं कृतवान् । तथा [[बहुजनसमाजवादीपक्षः| बहुजनसमाजवादीपक्षस्य]] नेत्री [[मायावती|मायावती]] २०७ स्थलेषु विजयं प्राप्य नूतनसर्वकारस्य रचनां कृतवती । <br />
*२०१२ वर्षस्य [[उत्तरप्रदेशराज्यम्| उत्तरप्रदेश]]विधानसभानिर्वाचने समाजवादीपक्षः बृहत्-विजयं राज्ये प्राप्तवान् । पूर्णगरिष्ठता प्राप्य पक्षोऽयं पुनः सर्वकारगठनं कृतवान् । अस्मिन् पर्याये मुलायमसिंहः तस्य पुत्रं [[अखिलेशयादव|अखिलेशयादवं]] मुख्यमन्त्रीपदं दत्तवान् । [[अखिलेशयादवः]] भारतवर्षस्य युवकतम [[मुख्यमन्त्री]]रूपेण अभिसिक्तः जातः । <br />
==समाजवादीपक्षस्य पदधिकारिणः==
"https://sa.wikipedia.org/wiki/समाजवादी_पक्षः" इत्यस्माद् प्रतिप्राप्तम्