"समाजवादी पक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
*२०१२ वर्षस्य [[उत्तरप्रदेशराज्यम्| उत्तरप्रदेश]]विधानसभानिर्वाचने समाजवादीपक्षः बृहत्-विजयं राज्ये प्राप्तवान् । पूर्णगरिष्ठता प्राप्य पक्षोऽयं पुनः सर्वकारगठनं कृतवान् । अस्मिन् पर्याये मुलायमसिंहः तस्य पुत्रं [[अखिलेशयादव|अखिलेशयादवं]] मुख्यमन्त्रीपदं दत्तवान् । [[अखिलेशयादवः]] भारतवर्षस्य युवकतम [[मुख्यमन्त्री]]रूपेण अभिसिक्तः जातः । <br />
==समाजवादीपक्षस्य पदधिकारिणः==
:: [[मुलायमसिंह]]-प्रतिष्ठाता, लोकसभासदस्यः, भारतसर्वकारस्य भूतपूर्वरक्षामन्त्री एवं भूतपूर्वमुख्यमन्त्री ([[उत्तरप्रदेशराज्यम्]])
:: [[अखिलेशयादव]]-[[मुख्यमन्त्री]], राज्यसभाधिपति, ([[उत्तरप्रदेशराज्यम्]])
:: आज़मखान्- वरिष्ठः मन्त्रीवर्यः, रष्ट्रियसाधारणसभाधिपतिः
"https://sa.wikipedia.org/wiki/समाजवादी_पक्षः" इत्यस्माद् प्रतिप्राप्तम्