"मानवस्य अन्नपचनमार्ग:" इत्यस्य संस्करणे भेदः

मानवस्य मुखे स्थापितम् अन्नम् -<br> मुखत: कण्ठनाड... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:४७, १८ नवेम्बर् २०१५ इत्यस्य संस्करणं

मानवस्य मुखे स्थापितम् अन्नम् -
मुखत: कण्ठनाडीं गच्छति।
कण्ठनाडीत: आमाशयम् अवतरति।
आमाशयत: ग्रहणीं प्राप्नोति।
ग्रहणीत: लघ्वन्त्रं याति
लघ्वन्त्रत: आरोहि-बृहदन्त्रं आरोहति।
आरोहि-बृहदन्त्रत: अनुप्रस्थ-बृहदन्त्रं प्रविशति।
अनुप्रस्थ-बृहदन्त्रत: अवरोहि-बृहदन्त्रं सरति।
अवरोहि-बृहदन्त्रत: उत्तरगुदं व्रजति।
उत्तरगुदत: अधरगुदम् एति।
अधरगुदत: बहि: निष्क्रामति ।