"पि सुशीला" इत्यस्य संस्करणे भेदः

No edit summary
<center>
 
पङ्क्तिः १:
{{Infobox musical artist
| Name = पि. सुशीला
| Img =
<center>{{CSS image crop
|Image = With_P_Susheela.jpg
|bSize = 500
|cWidth = 200
|cHeight = 225
|oTop = 60
|oLeft = 63
|Location = right
}}</center>
| Img_capt =
| Img_size =
Line २० ⟶ २९:
| Website = [http://www.psusheela.com]
}}
 
{{CSS image crop
|Image = With_P_Susheela.jpg
|bSize = 500
|cWidth = 200
|cHeight = 225
|oTop = 60
|oLeft = 63
|Location = right
}}
'''पि.सुशीला ''' [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] [[विजयनगरम्|विजयनगरे]] क्रि.श. १९३५ तमे वर्षे नवेम्बरमासस्य १३ दिनाङ्के अजायत । दक्षिण[[भारतम्|भारत]]स्य [[लता मङ्गेशकरः|लता मङ्गेश्कर्]] इत्येव प्रसिद्धा एषा दक्षिणभारतस्य प्रसिद्धासु नेपथ्यगायिकासु अन्यतमा अस्ति । [[कन्नडभाषा|कन्नडभाषया]], [[तमिऴ्|तमिळुभाषया]], [[तेलुगु|तेलुगुभाषाया]], [[मलयाळम्|मलयाळभाषया]] च अनेकानि गीतानि गीतवती । सामान्यधनिकस्य कुटुम्बे जातायाः अस्याः पिता मुकुन्दरावः प्रसिद्धः न्यायवादी आसीत् । माता शेषम्मा सङ्गीतविषये विशेषेण आसक्ता । तस्मात् प्रदेशात् आगताः [[घण्ठसालः]], द्वारं वेङ्कटस्वामी नाय्डू इत्यादयः । पुत्री [[एम्. एस्. सुब्बुलक्ष्मीः]] इव श्रेष्ठा सङ्गीतज्ञा भवेत् इति पित्रोः आशयः आसीत् । सङ्गीते डिप्लोमापदवीं प्रथमश्रेण्या उत्तीर्य क्रि.श. १९५१तमे वर्षे तदानीन्तने मद्रास्नगरे विद्वत्परीक्षां स्वीकृतवती । अध्ययनं कुर्वती एव आकाशवाण्यां गायति स्म । तत् श्रुत्वा आकृष्टः ख्यातसङ्गीतसंयोजकः पेण्ड्याल नागेश्वर राव् "पेट्रताय् " इति [[तमिऴ्|तमिळुभाषा]] चलच्चित्रे गापितवान् । एम्. एम्. राजा इति गायकः अनया सह युगलगीतं गीतवान् । ततः परं पि. सुशीला अवनतिं न दृष्टवती एव । प्राप्तान् सर्वावकाशान् उपयुज्य ४०सहस्रगीतानां स्वामिनी अभवत् । अस्याः उपलब्धिषु सङ्गीतासक्तस्य पत्युः मोहनरावस्य सहकारः अस्ति एव । जयकृष्णः इति अस्याः एकः एव पुत्रः सङ्गीते रुचिमान् अस्ति । स्नुषा सन्ध्या स्वयं नेपथ्यगायिका एव । क्रि.श. १९६०-७०तमे काले अनेकानि गीतानि सुमधुरं गीत्वा [[भारतसर्वकारः|भारतसर्वकारस्य]] उन्नतगौरवं पद्मभूषणं प्राप्तवती । एम्. एस्. विश्वनाथात् आरभ्य [[ए. आर्. रहमान्|ए. आर्. रेहमन्]]पर्यन्तं बहुभिः सङ्गीतसंयोजकैः सह कार्यं कृतवती । अस्याः आदर्शा गायिका [[लता मङ्गेशकर|लता मङ्गेश्कर्]] । राष्ट्रप्रशस्तिं स्वीकर्तुं यदा देहलीं गतवती तदा लतायाः परिचयः प्राप्तः । ततः परं तयोः आत्मीयता संवृद्धा अतः तां एषा दीदि इत्येव सम्बोदयति ।
 
"https://sa.wikipedia.org/wiki/पि_सुशीला" इत्यस्माद् प्रतिप्राप्तम्