"चलच्चित्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
प्रारम्भिकं समये नाट्यस्य अस्य अभिनेयैः जनैः अनेकैः मञ्चैः क्रियते स्म समाजे, किन्तु अस्मिन् वैज्ञानिकयुगे अस्य खलु नाटकस्य अभिनयः चलचित्रमाध्यमेन क्रियते। मनोरञ्जनकरं च वर्तते। -
 
यदि वयं चलचित्रस्य आविष्कारविषये दृष्टिनिपेक्षं कुर्मः, तर्हि ज्ञायते यत् सर्वप्रथमं 1889 ईस्वीये वर्षे श्रीमता एडसिस-महाभागेन अमेरिकादेशे मूकचलचित्रस्य आविष्कारः कृतः आसीत्। भारतेऽपि 1912 ईस्वीये वर्षे मूकचलचित्रस्य सफलतया निर्माणं सञ्जातम्। तदानीं चित्रेषु वाण्यभावो दृश्यते स्म, केवलं सङ्केतेनैव सर्वाणि पात्राणि स्व-अभिप्रायं प्रकटयन्ति स्म। तदनन्तरं अनेकेषां वैज्ञानिकानां प्रयासेन मूकचलचित्रे ध्वनिरपि संयोजिता । भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत् ।
 
भारतवर्षे एतत् 1923 ईस्वीये वर्षे विनिर्मितम् आसीत्।
 
उक्तानि-
#चलचित्र मनोरञ्जनपूर्वक महदुपकारकम् उपदेशम् अपि
#विश्रान्तिजनकम्-दुःखार्तानां श्रमात्तानां, शोकार्तानां, तपस्विनां कृते विश्रान्तिकल्पनम्।
#जनानां मनोरंजकम्। दैनन्दिन-श्रमिक-कार्मिक-कर्षक-जीवने श्रान्ताः जनाः मानसिक आनन्दं प्राप्नुवन्ति। मनोरंजनस्य साधनेषु नाटकं लोकप्रियम् अस्ति। छात्राणां शिक्षणाय -जनानां उपदेशाय च रूपकस्य प्रयोगो भवति। महाकविकालिदासेन । मालविकाग्निमित्रे कथितम्–प्रयोगप्रधानं हि नाट्यशास्त्र-रूपक-प्रयोगप्रधाना कला भवति।
 
 
"https://sa.wikipedia.org/wiki/चलच्चित्रम्" इत्यस्माद् प्रतिप्राप्तम्