"समानतावादः" इत्यस्य संस्करणे भेदः

साम्यवादः कार्ल् मार्क्सेन परिपोषितः प्रसार... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ७:
 
==साम्यवादस्य सिद्धान्ताः==
[[File:Soviet Union, Lenin (55).jpg|thumb|left|200px|साम्यवादस्य प्रचारकः '''लेलिन्लेनिन्''']]
सामाजिकीं विषमतां दूरीकर्तुं मावसः साम्यवादं प्रवर्तयामास। माक्र्सस्य साम्यवादसम्बन्धिनो विचारा: अतिसंक्षेपेण इमे सति
#वर्गसंघर्षस्य विश्वव्यापिनी सत्ता समूलम् उन्मूल्य वर्गहीनस्य समाजस्य प्रतिष्ठापनम्।
पङ्क्तिः ३०:
<center>'''विश्वस्य श्रमिकः! संगच्छध्वम्। केवलं स्वपाशबन्ध एव विनाश्यः, नान्या भवता हानिः । विजयश्रीर्युष्मान् वृणीत''', <br />
'''(workers of the world, unite. you have nothing to lose but your chains and have a world to win.)'''</center>
[[File:Lenin.gif|thumb|250px|left|सभायां लेलिन्लेनिन्]]
स एव जार-शासनविनाशाय धनवादक्षयाय च सर्वहारावर्ग संगृह्य विद्रोहं प्रवर्तयत् । तत्सहयोगम् अवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् जारशासनसंहारेण विश्वे सर्वप्रथम श्रमिकशासनं प्रवृत्तम् एवं प्रकारेण रूसदेशे समाजवादिलोकतन्त्रस्य संस्थापनम् अभूत्। रूसदेशे साम्यवादस्य साफल्यं राष्ट्राणि अन्यान्यपि साम्यवादसंस्थापनार्थ प्रैरयत्। श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः। यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त। साम्यवादिसमाजसंस्थापनार्थ च साम्यवाद-अनुयायीनि शासकानि प्रावर्तन्त। तेषु चीनदेशस्य नाम प्राधान्येन उल्लेखमर्हति। सङ्कीर्णविचारवशात् चेत् कोऽपि देशोऽस्या विचारधारायाः आश्रयणे वेपते बिभेति वा, कि वा स तस्यां विविधान् आरोपान् आरोपयति इत्येषा वार्ता तु अन्यैव।
 
"https://sa.wikipedia.org/wiki/समानतावादः" इत्यस्माद् प्रतिप्राप्तम्