"वैदिकी संस्कृतिः" इत्यस्य संस्करणे भेदः

विश्वस्य प्राचीनतमा संस्कृतिः '''वैदिकसंस्कृत... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ३२:
 
यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा।। । (अथर्ववेद-1/29/9 )
<!---
विवाहकालस्य इयं प्रार्थनाऽस्ति- - - हे इन्द्रदेव! इमां स्त्रीं दशपुत्रासन् देहि- -
दशस्यां पुत्रानाधेहि पतिमेकादशं कृधि। । (ऋग्.10/85/45 )
ऋग्वेदे स्वदुहितुः वरान्वेषणे सफलोऽभवत्- -
पितानत्र दुहितुः सेकमृज्जन् संशगम्येन मनसादधन्वे। (ऋग्.3/3/1/1 )
 
वैदिकसंस्कृतेः आर्थिकं जीवनम्–वैदिककाले आर्थिकजीवनस्य आधारः कृषिः, पशुपालनादिकं च उपलभ्यते। कृषिकर्मणि वृषभाः प्रायुज्यन्त। भूमिसेचनसाधनानि नदी-कूपजलाशय-कुल्यादीनि अभूवन्। अन्नेषु गोधूम-यव-त्रीहि-चणक-माष-तिलादयो मुख्या:। संस्कृतनिबन्धमंजूषा व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन्। वस्तुक्रयविक्रयं व्यापारकर्मणि समुद्रव्यापारावस्थितिः अपि मुख्यमासीत्।
180 . संस्कृतनिबन्धमंजूषा व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन्। वस्तुक्रयविक्रयं व्यापारकर्मणि समुद्रव्यापारावस्थितिः अपि मुख्यमासीत्। - वैदिकसंस्कृतेः राजनीतिक जीवनम्-वैदिककाले समाज: आचारशास्त्रानुगतविधानानुसारेण न्यायव्यवस्थासञ्चालनाय राज्यस्य तन्मूलत्वाद्दण्डनीतेरर्थशास्त्रस्य च सनिवेशो। विद्यते। वैदिककाले राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत-1. गृहं तस्य स्वामिनः गृहपतिः, 2.ग्रामः तस्य स्वामिनः ग्रामणीः, 3.विट्(विश्) तस्य स्वामिनः विशाम्पति' र्विशपतिर्वा, 4.जनः तस्य स्वामिनः जनपतिः, 5.राष्ट्रं तस्य स्वामिनः राजा चाभ्यधीयन्त। । राज्ञः कर्म राष्ट्रसंरक्षणं, शत्रुविनाशनं च आसीत्। राजतन्त्रात्मिका, प्रजातन्त्रात्मिका च द्विविधा शासनप्रणाली प्राचरत्। राजतन्त्रे राजा वशपरम्परागतः, प्रजातन्त्रे च निर्वाचितोऽभूत्। राजसंचालनार्थं सभा समितिः चेति परिषद्द्वयं प्रजापतेः दुहितृरूपेण प्राचलत्। अथर्ववेदेऽपि राज्यप्राप्त्यर्थं शत्रूणां विनाशार्थं च ‘श्येनयागः' श्रूयते। वेदे आदर्शराज्यस्य स्वरूपम्–
 
== राजनीतिक जीवनम्==
 
वैदिककाले समाज: आचारशास्त्रानुगतविधानानुसारेण न्यायव्यवस्थासञ्चालनाय राज्यस्य तन्मूलत्वाद्दण्डनीतेरर्थशास्त्रस्य च सनिवेशो। विद्यते। वैदिककाले राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत-
#गृहं तस्य स्वामिनः गृहपतिः,
#ग्रामः तस्य स्वामिनः ग्रामणीः,
#विट्(विश्) तस्य स्वामिनः विशाम्पति' र्विशपतिर्वा,
#जनः तस्य स्वामिनः जनपतिः,
#राष्ट्रं तस्य स्वामिनः राजा चाभ्यधीयन्त ।
180 . संस्कृतनिबन्धमंजूषा व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन्। वस्तुक्रयविक्रयं व्यापारकर्मणि समुद्रव्यापारावस्थितिः अपि मुख्यमासीत्। - वैदिकसंस्कृतेः राजनीतिक जीवनम्-वैदिककाले समाज: आचारशास्त्रानुगतविधानानुसारेण न्यायव्यवस्थासञ्चालनाय राज्यस्य तन्मूलत्वाद्दण्डनीतेरर्थशास्त्रस्य च सनिवेशो। विद्यते। वैदिककाले राजनीतिकदृष्ट्या समाजः पञ्चधा व्यभज्यत-1. गृहं तस्य स्वामिनः गृहपतिः, 2.ग्रामः तस्य स्वामिनः ग्रामणीः, 3.विट्(विश्) तस्य स्वामिनः विशाम्पति' र्विशपतिर्वा, 4.जनः तस्य स्वामिनः जनपतिः, 5.राष्ट्रं तस्य स्वामिनः राजा चाभ्यधीयन्त। । राज्ञः कर्म राष्ट्रसंरक्षणं, शत्रुविनाशनं च आसीत्। राजतन्त्रात्मिका, प्रजातन्त्रात्मिका च द्विविधा शासनप्रणाली प्राचरत्। राजतन्त्रे राजा वशपरम्परागतः, प्रजातन्त्रे च निर्वाचितोऽभूत्। राजसंचालनार्थं सभा समितिः चेति परिषद्द्वयं प्रजापतेः दुहितृरूपेण प्राचलत्। अथर्ववेदेऽपि राज्यप्राप्त्यर्थं शत्रूणां विनाशार्थं च ‘श्येनयागः' श्रूयते। वेदे आदर्शराज्यस्य स्वरूपम्–
न मे स्तेनो जनपदे न कदर्यो न मद्यपः। नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः॥ (वेदे) सेयं वैदिकी संस्कृतिः सर्वोत्तमा प्रथमा संस्कृतिः इति वेदे संस्तूयतेसा प्रथमा संस्कृतिर्विश्ववारा। । (यजुः7/14)
 
भारतीयानामाचारव्यवहारसमाजराज्यव्यवस्था श्रुतिप्रामाण्यमूला विद्यते। ऐतरेयब्राह्मणे * शासनविषयिणी घोषणा वर्तते।वर्तते । यथा-ॐ स्वस्ति। साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं आान्ताद्, आापराधात् पृथिव्यै समुद्रपर्यन्ताया एकराड् इति। ब्राह्मणभागेषु विस्तरेण वैदिकी शासनप्रणाली-'''1.साम्राज्यम्, 2.भोज्यम्, 3.स्वाराज्यम्, 4.वैराज्यम्, 5.महाराज्यम्, 6.आधिपत्यम्, 7.सामन्तपर्यासा, 8.पारमेष्ठ्यम्, 9.जानराज्यम्''', ब्रह्मचर्येण राजा राष्ट्रपुरुषो वा राज्याधिक्रियते। अत एव कौटिल्याचार्योऽपि सुखस्य मूलं धर्मः धर्मस्य मूलमर्थः अर्थस्य मूलं राज्यम् राज्यस्य मूलमिन्द्रियजयः तन्मूलं विनयः । तन्मूलं वृद्धोपसेवेत्यादिकमुजहार।वृद्धोपसेवेत्यादिकमुजहार - - सर्वे जनाः संस्कृतिपरिपालका भवन्तु इति निर्देष्टव्यम् संस्कृतिपालनार्थमेव वस्तुतः कस्यापि देशस्य राष्ट्रस्य वास्तित्वम् उपयुज्यते, यतः कस्यापि देशस्य सर्वोच्चो यो निधिः स संस्कृतिः निधिः। वैदिक-आदर्शीन् गृहीत्वा भारतीयसंस्कृतेः श्रद्धापरायणा अनुयायिनैः पोषकाश्च जायेरन्। अस्मिन् देशे प्रचलतां मतमतान्तराणां सम्प्रदायानाञ्च मूले स्थिरीभूय
एषा निषीदति, अत एव सर्वेषामपि सम्प्रदायानां प्रतिपाद्यो विषय: एक: स एव यं
एषा निषीदति, अत एव सर्वेषामपि सम्प्रदायानां प्रतिपाद्यो विषय: एक: स एव यं भारतीयवैदिकसंस्कृतिः अभिनन्दति। भारतीयवैदिकसंस्कृतौ निष्कामकर्मवीचयः सर्वत्र उच्छलन्त्यः प्रवहन्त्यः च संलक्ष्यन्ते-<br />
भारतीयवैदिकसंस्कृतिः अभिनन्दति। भारतीयवैदिकसंस्कृतौ निष्कामकर्मवीचयः सर्वत्र उच्छलन्त्यः प्रवहन्त्यः च संलक्ष्यन्ते– - - तस्मादसक्तः सततं कार्य कर्म सदाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः।--->
'''तस्मादसक्तः सततं कार्य कर्म सदाचर।'''<br />
'''असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ।।'''
"https://sa.wikipedia.org/wiki/वैदिकी_संस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्