"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

गीतोपदेशः, replaced: |गीतोपदेशः → |<center>'''गीतोपदेशः'''</center> using AWB
1
पङ्क्तिः १:
<!--{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
|native_name = <br>'''----अधःपतनस्य कारणानि'''
|image = [[File: क्रोधाद्भवति सम्मोहः.jpg|450px]]
| subdivision_type = श्लोकसङ्ख्या
| subdivision_name = २/६३
| subdivision_type1 = श्लोकच्छन्दः
| subdivision_name1 = अनुष्टुप्छन्दः
पङ्क्तिः १३:
| subdivision_name3 = [[रागद्वेषवियुक्तैस्तु...]]
 
}}-->
'''क्रोधाद्भवति सम्मोहः''' ({{IPA audio link|{{PAGENAME}}क्रोधाद्भवति सम्मोहः.wav}}) इत्यनेन श्लोकेन भगवान् श्री[[कृष्णः]] अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके विषयचिन्तनात् रागः, रागात् आसक्तिः, आसक्त्याः कामना, कामनायाः क्रोधश्च समुद्भवति इति उक्तम् । इतोऽपि अधिकानि पतनकारणानि अत्र वदति । चतुःपञ्चाशे श्लोके अर्जुनस्य तृतीयः प्रश्नः "स्थितधीः (स्थितप्रज्ञः) किमासीत" इति आसीत् । तस्य प्रश्नस्योत्तरं भगवान् अष्टपञ्चाशात् श्लोकात् एनं श्लोकं पर्यन्तम् अर्थात् त्रिषष्टं श्लोकं पर्यन्तं कथयति ।
 
== श्लोकः ==
 
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
:'''क्रोधावतिक्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।'''
:'''स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥'''
 
पङ्क्तिः २८:
==अन्वयः==
 
विषयान् ध्यायतः पुंसः तेषु सः उपजायते, सात् कामः सञ्जायते, कामात् क्रोधः अभिजायते, क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ।
 
== शब्दार्थः ==
 
:{|class="wikitable"
:विषयान् = इन्द्रियविषयान्
|अन्वयः
:ध्यायतः = चिन्तयतः
|विवरणम्
:पुंसः = पुरुषस्य
|सरलसंस्कृतम्
:तेषु = तेषु विषयेषु
|-
:सः = आसक्तिः
|क्रोधात्
:उपजायते = उवति
|अ.पुं.पं.एक.
:सङ्गात् = आसक्तेः
|रोषात्
:कामः = वाञ्छा
|-
:सञ्जायते = निष्पद्यते
|सम्मोहः
:कामात् = वाञ्छायाः
|अ.पुं.प्र.एक.
:क्रोधः = रोषः
|व्यामोहः
:अभिजायते = सम्भवति
|-
:क्रोधात् = रोषात्
|भवति
:सम्मोहः = व्यामोहः
|√भू सत्तायां,पर.कर्तरि, लट्.प्रपु.एक
:भवति = |सम्पद्यते
:सम्मोहात् = व्यामोहात्
|-
:स्मृतिविभ्रमः = स्मरणनाशः
|सम्मोहात्
:स्मृतिभ्रंशात् = स्मरणनाशात्
|अ.पुं.पं.एक.
:बुद्धिनाशः = मतिनाशः
:सम्मोहात् = |व्यामोहात्
:बुद्धिनाशात् = मतिनाशात्
|-
:प्रणश्यति = विनष्टो भवति ।
:|स्मृतिविभ्रमः = स्मरणनाशः
|अ.पुं.प्र.एक.
|स्मरणनाशः
|-
:|स्मृतिभ्रंशात् = स्मरणनाशात्
|अ.पुं.पं.एक.
|स्मरणनाशात्
|-
:|बुद्धिनाशः = मतिनाशः
|अ.पुं.प्र.एक.
|मतिनाशः
|-
:|बुद्धिनाशात् = मतिनाशात्
|अ.पुं.पं.एक.
|मतिनाशात्
|-
|प्रणश्यति
|प्र+√णश् (नश्) अदर्शने–पर.कर्तरि, लट्.प्रपु.एक
:प्रणश्यति = |विनष्टो भवति ।
|}
 
== व्याकरणम् ==
 
=== सन्धिः ===
 
# क्रोधाद्भवति = क्रोधात् + भवति – जश्त्वसन्धिः
# स्मृतिभ्रंशाद्बुद्धिनाशः = स्मृतिभ्रंशात् + बुद्धिनाशः - जश्त्वसन्धिः
# बुद्धिनाशो बुद्धिनाशात् = बुद्धिनाशः + बुद्धिनाशात् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
 
=== समासः ===
 
# स्मृतिविभ्रमः = स्मृतेः विभ्रमः – षष्ठीतत्पुरुषः ।
# बुद्धिनाशः = बुद्धेः नाशः – षष्ठीतत्पुरुषः ।
 
== अर्थः ==
 
शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते । क्रोधात् अविवेकः उत्पद्यते । अविवेकात् शास्त्राध्ययनेन गुरूपदेशेन वा प्राप्तायाः स्मृतेः भ्रंशः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति । बुद्धिनाशात् पुरुषः नष्टो भवति ।
 
== भावर्थः <ref>સાધકસંજીવની, ગીતાપ્રેસ</ref> ==
'क्रोधाद्भवति सम्मोहः' – क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते . बुद्धिनाशात् मनुष्यस्य पतनं भवति । 'क्रोधाद्भवति सम्मोहः' – क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वास्तव्येन कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।
 
यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोस्य, स्वार्थवृत्तिः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।
Line ६५ ⟶ ९८:
'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सद्कार्याणि विस्मृतानि भवन्ति ।
 
'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनांनवीनानां विचाराणां चिन्तनाय शक्तिरेव न भवति ।
 
'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणयैः अनिवार्येण भवितव्यम् ।
 
Line ७४ ⟶ १०८:
==शाङ्करभाष्यम्==
 
क्रोधादिति -
क्रोधादिति । क्रोधाद्भवति संमोहोऽविवेकः कार्याकार्यविषयः । क्रुद्धो हि संमूढः सन्गुरुमप्याक्रोशति । संमोहात्स्मृतिविभ्रमः शास्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतॆः
 
स्याद्विभ्रमॊ भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तावनुपत्तिः । ततः स्मृतिभ्रंशाद्बुद्धिनाशः । बुद्वॆर्नाशः । कार्याकार्यविषयविवॆकायॊग्यतान्तःकरण्स्य बुद्धॆर्नाश उच्य्तॆ । बुद्धिनाशात्प्रणश्यति ।
'''क्रोधात् भवति संमोहः'''  अविवेकः कार्याकार्यविषयः। क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति।  '''संमोहात् स्मृतिविभ्रमः'''  शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः। ततः  '''स्मृतिभ्रंशात् बुद्धिनाशः'''  बुद्धेर्नाशः। कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते।  '''बुद्धिनाशात् प्रणश्यति।'''  तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम्। तदयोग्यत्वे नष्ट एव पुरुषो भवति। अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः।।
तावदॆव हि पुरुषॊ यावदन्तःकरणं तदीयं कार्याकार्यविषयविवॆकयॊग्यं तदयॊग्यत्वॆ नष्ट एव पुरुषॊ भवति । अतः तस्यान्तःकरणस्य बॆद्धॆर्नाशात् प्रणशयति पुरुषार्थायॊग्यॊ भवतीत्यर्थः ॥६३॥
 
=== भाष्यार्थः ===
 
क्रोधात् सम्मोहः अर्थात् कर्तव्याकर्तव्यविषकस्य अविवेकस्य उद्भवः । यतः क्रोधी मनुष्यः मोहितः सन् गुरुं (ज्येष्ठानां) प्रति अपि अपशब्दानाम् उपयोगं करोति । मोहात् स्मृतेः विभ्रमो जायते अर्थात् शास्त्रैः, आचार्यैः च येभ्यः उपदिष्टेभ्यः संस्कारेभ्यः स्मृतिः उद्भवति स्म, तेषां संस्काराणाम् अनुगुणं कार्यं कर्तुम् अवरसे प्राप्ते सत्यपि उपदेसानुगणंउपदेशानुगणं कार्यं न भवति ।
 
एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाश एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तरूपिण्याःविवेकशक्तिरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।
 
{{गीताश्लोकक्रमः|शीर्षकम्= [[भगवद्गीता|श्रीमद्भगवद्गीतायाः श्लोकाः]]|पूर्वश्लोकः = [[ध्यायतो विषयान्पुंसः...]] |अग्रिमश्लोकः =[[रागद्वेषवियुक्तैस्तु...]]}}
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्