"मोक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
एवम् इन्द्रियाणां निग्रहेण, संयमेन, विकाराणां षडरिपूणाम् उपरि विजयः तेषां च प्रभावात् मुक्तिः एव मोक्षः । यदि विकाराणां प्रभावः न स्यात् तर्हि तस्य प्रज्ञा स्थिरा भवति । एतादृशः विकाररहितः मनुष्यः अनुपमं सुखम् अद्वितीयं च आनन्दम् अनुभवति । स आत्मस्वरुपं साक्षात्करोति, परमात्मनः अंशत्वं प्रत्यक्षीकरोति । स एव जीवन्मुक्तः । इयमेव कृतार्थता मनुजजन्मनः इति ।
 
=मोक्ष-स्वरूपविषये मतान्तराणि=
* १ चार्वाका: - स्वातन्यंिव् मृत्युर्वा मोक्ष: ।
* २ माध्यमिका: बौद्धा: - आत्मच्छेदो मोक्ष:।
* ३ अन्यबौद्धा: - निर्मलज्ञानोदयो मोक्ष:।
* ५ जैना: - बन्धहेत्वभावनिर्जराभ्यां कृत्न् कर्मविप्रमोक्षणं मोक्ष:।
* ६ रामानुजीया:- जगत्कर्तृत्वरहित-सर्वज्ञत्वादिप्राप्तिरूपं भगवत्साम्यं याथात्येवान भगवत्व्तरूपानुभवश्च मोक्ष:।
* ७ माध्वा:- जगत्कर्तृत्व-लक्मी मपतित्व-श्रीवत्सप्राप्तिरहितं दु:खामिश्रितं निरतिशयसुखं मोक्ष:।
* ८ नकुलीशपाशुपता:- पारमैश्वर्यप्राप्ति: मोक्ष:।
* ९ शैवा:- शिवत्वप्राप्तिर्मोक्ष:।
* १० प्रत्यभिज्ञावादिन: - शिवत्वप्राप्तिर्मोक्ष:।
* ११ रसेश्वरवादिन: - देहस्थैर्यं मोक्ष:।
* १२ वैशेषिका: - अविशेषगुणोच्छेदो मोक्ष:।
* १३ आत्यन्तिकदु:खनिवृत्तिर्मोक्ष:।
* १४ पाणिनीया: - पराया: वाचो दर्शनं मोक्ष:।
* १५ साङ्या्य: - प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्ष:।
* १६ योगिन: - द्रष्टु: स्वरूपे अवस्थानं मोक्ष:।
* १७ अद्वैतिन: -मूलाज्ञान-निवारणेन स्वरूपाधिगमो मोक्ष:।
 
 
 
"https://sa.wikipedia.org/wiki/मोक्षः" इत्यस्माद् प्रतिप्राप्तम्