"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः ३:
|name= {{PAGENAME}}
|native_name = <br>'''अधःपतनस्य कारणानि'''
|image = [[File: क्रोधाद्भवति सम्मोहः.jpg|450px]]
| subdivision_type = श्लोकसङ्ख्या
| subdivision_name = २/६३
पङ्क्तिः ७६:
== व्याकरणम् ==
 
=== सन्धिः ===
 
# क्रोधाद्भवति = क्रोधात् + भवति – जश्त्वसन्धिः
पङ्क्तिः ९८:
'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सद्कार्याणि विस्मृतानि भवन्ति ।
 
'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनानां विचाराणां चिन्तनाय शक्तिरेव न भवति ।
 
'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणयैः अनिवार्येण भवितव्यम् ।
पङ्क्तिः १५२:
[[वर्गः:साङ्ख्ययोगः| 63]]
[[वर्गः:श्रीमद्भगवद्गीतायाः श्लोकाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्