"ओणम्" इत्यस्य संस्करणे भेदः

No edit summary
{{शिखरं गच्छतु}} using AWB
पङ्क्तिः १:
 
[[File:Pookalam2009onam.jpg|thumb|right|200px|'''पुष्पालङ्कारः''']]
'''ओणम्''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|oː|n|ə|m}}) ({{lang-ml|ഓണം}}, {{lang-en|Onam}}) उत्सवः भूलोकं प्रति महाबलिनः आगमनं निमित्तीकृत्य आचर्यते । ओणं-पर्वकाले महाबलिनः, तथा तं पातालं प्रति प्रेषितवतः वामनस्य च पूजा क्रियते। चतुरस्राकारके मृत्पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पादिभिः अलङ्कृत्य पूजा क्रियते। प्राचीनकाले वामनस्य पूजनं न आसीत्। ओणंकाले महाबली दशदिनाभ्यन्तरे प्रतिगृहम् आगत्य योगक्षेमादिकं परिशीलयति इति केरलीयाः भावयन्ति। अतः ते तस्य स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति। प्रतिगृहं स्वच्छीक्रियते, अलङ्क्रीयते च । उषसि एव देहल्याः पुरतः पर्ण-पुष्प-वर्णचूर्णादिभिः आकर्षकतया रङ्गवली विरच्यते। पुष्पाकारकाः ताः 'पूक्कळम्' इति मलयाळभाषया निर्दिश्यन्ते। जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपायनानि यच्छन्ति। नृत्यादिभिः चक्रवर्तिनः स्वागतं कुर्वन्ति।
Line १५ ⟶ १४:
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:केरलराज्यस्य उत्सवाः]]
 
{{शिखरं गच्छतु}}
"https://sa.wikipedia.org/wiki/ओणम्" इत्यस्माद् प्रतिप्राप्तम्