"चेन्नै" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ११:
एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति । बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति । अप्सरालोके(fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन् , क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति । पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः । कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति । सुन्दरे प्यारिसमार्गे चलितुं शक्यते । क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति ।
अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति ।
इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष् तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति)
==पुलिकाट्लेक्==
चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत् । अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति । चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति । चैन्नैनगरे वासः कर्तुं शक्यते ।
 
[[File:Musee madras.jpg|thumb|वस्तुसङ्ग्रहालयः, चेन्नै]]
 
 
==देवालयः==
"https://sa.wikipedia.org/wiki/चेन्नै" इत्यस्माद् प्रतिप्राप्तम्