"कारवारम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
कर्णाटकराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
'''कारवारम्''' [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डलस्य]] किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवाराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे,बेङ्गलूरुनगरतः ५१९ किलोमीटर् परिमिते दूरे अस्ति ।
 
==निष्पत्तिः==
कोङ्कणिभाषायां ’कोणे’ इति कारवारस्य दक्षिणदिशि विद्यमानाः जनाः तम् आहूयन्ति । मराठी भाषायां ’कार्वन्’ इत्यस्य कालीनद्यः तीरे विद्यमानः भूमेः कोणः इति । ’काडवाड’ इति ग्रामस्य नाम्नः ’कारवारम्’ इति नाम प्राप्तम् । एषः काडवाडग्रामः आङ्ग्लसर्वकारे प्रसिद्ध्ं केन्द्रम् आसीत् ।
 
==इतिहासः==
पङ्क्तिः ८:
 
==भूगोलः==
कारवार नगरस्य एकस्मिन् पार्श्वे समुद्रः, अन्यस्मिन् पार्श्वे पश्चिमघट्टाः सन्ति । काली नदी कारवारे बिडि इति ग्रामे पश्चिमघट्टेषु उगमा भवति । एषा नदी १५३ किलोमीटर् दीर्घा अस्ति, कृषेः प्रमुखः स्रोतः च । एषा कारवारे प्रवहन्ती अरब्बीसागरं प्रविशति ।
 
==मण्डलाः==
कारवारमण्डले एते ग्रामाः सन्ति- कत्थिनकोणः,किन्नेरः, सिद्धारः, हल्गः, उल्गः, अस्नोतिः, भैरे, बाल्निः, खर्गः, खद्रः, हङ्कोणः, बादः, कोळगे,मजालिः, होसळ्ळिः, गोपशिट्टः, सुङ्केरी, अमदळ्ळि, अर्गः, चेण्डिया, केर्वाडिः, कार्कळः, गोटेगळ्ळिः, होटेगळ्ळि:, बोरे, मल्लापुरः, वैल्बल्नि, माकेरिः, हपकर्णिः, कुन्निपेटे, सन्मुडगेरि, मुडगेरि, कैगा, हर्वाडः, देवभागः
 
 
 
[[वर्गः:कर्णाटकस्य प्रमुखनगराणि]]
[[वर्गः:कर्णाटकराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/कारवारम्" इत्यस्माद् प्रतिप्राप्तम्