"अक्षरधाम (गान्धिनगरम्)" इत्यस्य संस्करणे भेदः

गुजरातराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
'''अक्षरधाम''' ( Peace in Pink Stone) (गान्धिनगर)<br>
{{PAGENAME}} तु भारतस्य गुजरातराज्यस्य विशालतममन्दिरेषु अन्यतमः अस्ति। गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी अस्ति । [[साबरमती]]नदीतीरे स्थितम् एतत नगरं नवीनतया निर्मितमस्ति । अनन्तरम् अत्रैव राज्यकार्याणि प्रचलन्ति । [[महात्मा गान्धिः| महात्मा गान्धेः]] स्मरणार्थं नगरस्य नाम गान्धिनगरम् इति अस्ति ।
‘अक्षरधाम’नामके स्थले स्वामिनारायणदेवालयः निर्मितः अस्ति । स्वामिनारायणसंस्थानस्य प्रमुखैः स्वामिमहाराजैः देवालयस्य रचना कारिता अस्ति ।
[[File:Shree Swaminarayan Mandir.jpg|right|180pix|स्वामिनारायणदेवालयः]]
पङ्क्तिः ९:
 
अत्र सहजानन्दवनम् इति किञ्चन स्थानं शिलावनैः, जलपातैः सङ्गीतोत्सभिः युक्तम् अस्ति । अस्य विस्तारः ६ हेक्टरमितः अस्ति । एतत् स्थलं प्रपञ्चस्य अष्टमम् अदभुतम् इति च कथयन्ति ।
अक्षरधाम इदानीं गिन्नीस् विश्वपुस्तकेऽपि अधिकृततया प्रविष्टम् अस्ति ।
 
स्वामिनारायणसंस्था द्वारा पञ्चखण्डेषु ७१३ सङ्ख्याकाः देवालयाः कृताः सन्ति । हिन्दुधार्मिकविधिप्रकारमेव अत्रत्यानि आचरणानि प्रचलन्ति । प्रतिवर्षं २० लक्ष्याधिकजनाः अक्षरधाम देवालयसङ्कीर्णं पश्यन्ति । [[दिल्ली]]नगरेऽपि ‘अक्षरधाम’ भव्यतया निर्मितम् अस्ति ।
पङ्क्तिः १७:
*[http://www.swaminarayan.org BAPS Swaminarayan Sanstha] (Organization responsible for the creation of Akshardham)
*[http://www.bapscharities.org BAPS Charities] (Charitable arm of BAPS responsible for part of the complex)
 
 
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:गुजरातराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/अक्षरधाम_(गान्धिनगरम्)" इत्यस्माद् प्रतिप्राप्तम्