"नागार्जुनकोण्ड" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
आन्ध्रप्रदेशराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १०:
}}
 
'''नागार्जुनकोण्ड''' (०८६८०)
एषः इदानीं कश्चन द्वीपः अस्ति । अस्मिन् स्थले क्रिस्तपूर्वत्रिसहस्रवर्षेभ्यः मानवानाम् आवासः आसीदिति इतिहासेन ज्ञातं भवति । श्रीपर्वतः इति अपि अस्य अपरं नाम अस्ति । कृष्णानद्याः जलाशयः ४००० चतुरस्र.मीमितः विस्तृतः अस्ति ।जलबन्धकारणात् एषः प्रदेशः निमज्जितः भवति इति यदा ज्ञातं तदा अत्रत्यान् प्राचीनावशेषान् उन्नते स्थले पुनः स्थापितवन्तः ।
जलबन्धकारणात् एषः द्वीपः अतीवसुन्दरः आकर्षकः च सञ्जातः अस्ति । अत्र संरक्षिताः अवशेषाः बौद्धमतसम्बद्धाः सन्ति । एतत्सदृशः द्वीपः [[ईजिप्तदेशः|ईजिप्तदेशे]] आस्वान् जलबन्धेन निर्मितः नुबिया द्वीपः अस्ति । एवमेव नागार्जुनकोण्डप्रदेशे चतुर्दशद्वीपाः सन्ति ।
पङ्क्तिः १६:
==मार्गः==
[[हैदराबाद्]]तः १६० कि.मी । गुण्टूरतः २४७ कि.मी । धूमशकटनिस्थानं मञ्चेरला । ततः २४ कि.मी वाहनमार्गः ।
 
[[वर्गः:आन्ध्रप्रदेशस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:आन्ध्रप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/नागार्जुनकोण्ड" इत्यस्माद् प्रतिप्राप्तम्