"सारनाथम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ५९:
 
सारनाथं किञ्चन बौद्धकेन्द्रम्
[[वाराणसी]]तः दशकिलोमीटर् दूरे [[बौद्धाः|बौद्धनां]] प्राचीनं केन्द्रम् अस्ति । गौतमबुद्धः स्वप्रथमोपदेशम् अत्रैव कृतवान् ।बोधगयायां ज्ञानप्राप्तेरनन्तरं [[वाराणसी |वारणासीम्]] आगतवान् ।अनन्तरम् अत्र सारानाथे वास कृतवान् ।
क्रिस्ताब्दे ६४० समये अत्र २५०० पूजाकर्तारः, अशोकस्तम्भः , १००मीटर् उन्नतः स्तूपः च आसीत् । मोगल वंशीयानां प्रशासनकाले अनेके स्मारकाः नष्टाः अभवन् । भारतीयसर्वेक्षनविभागे अस्य अवशेषाः सन्ति ।भारतस्य राष्ट्रियलाञ्छने विद्यमानः चतुर्मुखसिंहहः अस्मात् एव उद्धृतः अस्ति। अत्र अशोकनिर्मितः धमेकास्तूपः अर्धगोलाकारः ९३ पादोन्नतः च आसीत् ।
धर्मराणिस्तूपसमीपे [[अशोकः]] ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् । सारानाथस्य आर्कियालाजिकल् वस्तुसङ्ग्रहालये [[मौर्याः|मौर्याणां]] [[कुशानाः|कुशानानां]] [[गुप्ताः|गुप्तानां]] कालस्य मूर्तयः सन्ति । [[गणेशः|गणेश]][[सरस्वती]][[विष्णुः]] इत्यादीनां मूर्तयः अपि अत्र सन्ति ।
पङ्क्तिः ७३:
File:Buddha from Mulgandha Kuti Vihar.jpg|मुलगन्धकुटीविहारस्थः बुद्धः
</gallery>
 
 
[[वर्गः:उत्तरप्रदेशस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बौद्धधर्मः]]
[[वर्गः:उत्तरप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/सारनाथम्" इत्यस्माद् प्रतिप्राप्तम्