"कण्णुरमण्डलम्" इत्यस्य संस्करणे भेदः

केरलराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ६७:
| footnotes =
}}
 
[[Image:Beach1.JPG|right|300px]]
Line ७७ ⟶ ७६:
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणं कण्णुरमण्डलस्य जनसङ्ख्या २,४१२,३६५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८१३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८१३ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ९५.४१ % अस्ति
 
 
==वीक्षणीयस्थलानि==
 
 
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -
Line ८९ ⟶ ८६:
*[[कडलै श्री क्रिष्णा मन्दिरम्]]
*[[श्री जगन्नाथ मन्दिरम्]] इत्यादि ।
 
 
 
==बाह्यानुबन्धाः==
 
* [http://www.kannur.nic.in Official Website]
* [http://www.onefivenine.com/india/villag/Kannur] Best places in Kannur
* [http://www.kerala.gov.in/knowkerala/knr.htm Kannur page - Official Website of Kerala Government]
* [http://kannur.entegramam.gov.in/ Kannur Community Portal]
 
 
{{केरळ मण्डलाः}}
 
[[वर्गः:केरळराज्यस्य मण्डलानि]]
[[वर्गः:Stubsकेरलराज्यसम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/कण्णुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्