"गोपालगञ्जनगरम्" इत्यस्य संस्करणे भेदः

बिहारराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
गोपालगंजः [[भारत]]देशस्य [[बिहार]]प्रान्तस्य [[सारण]]प्रमण्डलस्य एकः [[जनपदः]] अस्ति। गंडकनद्याः पश्चिमीतटे स्थितः अयं [[भोजपुरी]]भाषिकः जनपदः ईक्षूत्पादनार्थं प्रसिद्धमस्ति। मध्यकालीनभारतवर्षे चेरनृपानां आंग्लशासने हथुआस्थ शाहीवंशस्य केन्द्रः चासीत्‌। अयं जनपदः बिहारराज्यस्य पूर्वमुख्यमन्त्री [[लालूप्रसादयादव]]महोदयस्य गृहजनपदोऽस्ति।
<h2><span class="mw-headline" id=".E0.A4.87.E0.A4.A4.E0.A4.BF.E0.A4.B9.E0.A4.BE.E0.A4.B8:">इतिहास:</span></h2>
 
<p>अयं जनपदः ऐतिहासिकपृष्ठभूमियुक्तः समृद्धसंस्कृतियुक्तश्च। वीरश्रेष्ठमल्लवंशस्याभिधानमपि एतेन जनपदेन सह युज्यते। पुरातनकाले जनपदोऽयं [[नेपाल]]राष्ट्रस्य भागः आसीत्‌। ०२ अक्तूबर, १९७३ ख्रीष्टाब्दे प्राचीनसारणजनपदस्य बहिः भूत्वा एकः स्वतन्त्रः जनपदः अभवत्‌।</p>
 
<h2><span class="mw-headline" id="भूगोलः">भूगोलः</span></h2>
 
<p>भौगोलिकदृष्ट्या जनपदोऽयं २६° १२तः २६° ३९ पर्यन्तोत्तराक्षांशे ८३° ५४तः ८४° ५५ पर्यन्तपूर्वदेशान्तरे च स्थितोऽस्ति। अस्य क्षेत्रफलं २०३३ वर्गकिलोमीटरपरिमितं जनसंख्या एकविंशतिलक्षं एकोनपञ्चाशत्सहस्रं त्रिचत्वारिंशदधिक २,१४९,३४३ (२००१ इत्यस्य जनगणनानुसारः) चास्ति।</p>
 
<h2><span class="mw-headline" id="जनसांख्यिकी">जनसांख्यिकी</span></h2>
<h2><span class="mw-headline" id="कृषि-उद्योगाः">कृषि-उद्योगाः</span></h2>
Line १२ ⟶ १६:
 
[[वर्गः:बिहारराज्यस्य प्रमुखनगराणि]]
[[वर्गः:Stubsबिहारराज्यसम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/गोपालगञ्जनगरम्" इत्यस्माद् प्रतिप्राप्तम्