"करौलीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
राजस्थानराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ७४:
==भौगोलिकम्==
 
करौलीमण्डलस्य विस्तारः ५५३० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[धौलपुरमण्डलम्|धौलपुरमण्डलं]], पश्चिमे [[सवाई माधोपुरमण्डलम्]], उत्तरे [[दौसामण्डलम्|दौसामण्डलं]], दक्षिणे [[मध्यप्रदेशराज्यम्]] अस्ति । अस्मिन् मण्डले ६२.४५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले [[चम्बल]] इत्येषा नदी प्रवहति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं करौलीमण्डलस्य जनसङ्ख्या १२०५६३१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८५८ अस्ति । अत्र साक्षरता ६२.७४ % अस्ति ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ९८:
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/करौलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्