"हनुमानगढमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
राजस्थानराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ११:
| subdivision_name = {{flag|India}}
| subdivision_type1 =
| subdivision_name1 = [[हनुमानगढमण्डलम्]]
| subdivision_type2 =
| subdivision_name2 =
पङ्क्तिः ४४:
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
 
* [[हनुमानगढ]]
पङ्क्तिः ६०:
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* कालीबङ्गा
पङ्क्तिः ७०:
 
==बाह्यानुबन्धाः==
 
* [http://hanumangarh.nic.in/ Hanumangarh district Official website]
 
[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
"https://sa.wikipedia.org/wiki/हनुमानगढमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्