"अमृतसर" इत्यस्य संस्करणे भेदः

No edit summary
वर्गःStubs using AWB
पङ्क्तिः ६८:
विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । [[पाकिस्तानम्|पाकिस्तानदेशस्य]] सीमायाः समीपे २८ कि.मीटर् दूरे अस्ति । [[भारतम्|भारत]]देशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं सिक्खगुरु राम दासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं, सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति ।
नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं [[रणजितसिङ्गः|रणजितसिङ्गमहोदयः]] कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते ।
देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य [[गुरुग्रन्थसाहिब|गुरुग्रन्थसाहिब]]स्य’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे [[गुरुनानकः|गुरुनानकस्य]] उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।
==अमृतसरस्य इतरप्रेक्षणीयस्थानानि==
===[[जलियावाला बाग|जलियान्वालाबाग्]] ===
पङ्क्तिः ८१:
[[देहली]]-[[श्रीनगरम्|श्रीनगर]]मार्गः
==धूमशकटमार्गः==
[[देहली]]तः अमृतसर ४४७ कि.मी । अमृतसरनगरं प्रति इदानीं [[लाहोर|लाहोर]]तः अपि सम्पर्कः अस्ति ।
==वाहनमार्गः==
[[चण्डीगढ]][[लाहोर]][[लुधियाना]][[देहली]]- इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।
पङ्क्तिः ८७:
 
वासार्थं गोल्डन् टेम्पल् वसतिगृहाणि निश्शुल्कतया सन्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तरानापवित्रसरोवरः (२३ कि.मी), डेरबाबानानकस्थानं ३२ कि.मी दूरे सन्ति ।
 
 
== जालगवाक्ष: ==
Line ९५ ⟶ ९४:
* [http://www.mypind.com/dtamrit.htm My Pind – District Map ]
* [http://www.mapsofindia.com/maps/pocketmaps/chandigarhamritsar.htm Route from Chandigarh to Amritsar]
{{stub}}
 
[[वर्गः:Stubs]]
[[वर्गः:भारतस्य नगराणि|अमृतसर]]
[[वर्गः:पञ्जाबराज्यस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/अमृतसर" इत्यस्माद् प्रतिप्राप्तम्