"प्राथमिकनेपालीभाषायाः कथा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
* शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
* अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।
कथातत्त्वस्य दृष्टे पीनासस्य कथा (सं.१९७२) प्रथमनेपाली कथा मन्यते । ।<ref> रेग्मी, डा.जगदीशचन्द्र (सं.२०३२), '''नेपाली अध्ययन''', काठमाडौँ : साझा प्रकाशन</ref> पीनासकथापश्चात् ''मुन्शीका तीन आहान'' (सं.१८७७), ''बहत्तर सुगाको कथा'' (१८९०), ''सत्तलसेनको कथा'' इत्यादयः एतत्कालस्य उल्लेख्यकृतयः ।
 
== सन्दर्भसामग्री ==
"https://sa.wikipedia.org/wiki/प्राथमिकनेपालीभाषायाः_कथा" इत्यस्माद् प्रतिप्राप्तम्