"जहाङ्गीर" इत्यस्य संस्करणे भेदः

भारतेतिहाससम्बद्धाः स्टब्स् using AWB
पङ्क्तिः २७:
|}}
 
'''नूर्-उद्-दिन् सलीम् जहाँगीर्''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ [[मुग़ल साम्राज्य]]स्य सम्राडासीत। सः [[अकबर]]स्य तृतीयः अग्रिमः जीवितपुत्रः च आसीत्। [[अकबर]]स्य यमलपुत्रौ, हसन् हुसैन् च, शैशवे अम्रियताम्। जहाँगीरस्य माता [[हर्काबाई]], एका [[अम्बेर]]स्य [[राजपूत्]] नृपाङ्गना आसीत् (जन्मनि राजकुमारी हीरा कुँवारी, [[अम्बेर]]स्य नृपस्य, [[राजा बिहारमाल|राज्ञः बिहार्मालस्य]] अथवा भरमलस्य अग्रिमपुत्री )।
 
जहाँगीरः बहुरार्थनाभ्यः लब्धः पुत्रः आसीत्। एतद उक्त तत् [[अकबर]]स्य प्रथम जीवितः पुत्र, भाविष्यत् जहांगीरस्य जनन, एतद समयस्य एकः प्रतिपूजित मुनि, '''[[शेख सलीम चिश्ती]]स्य''' आशीर्वाद आसीत। परम् दरवेश, शिशुक नामन् सलीम अभवतः एवः अकबर प्रीत्या समुदित सः ''शेख बाबा'' ।
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः ३६:
* [http://persian.packhum.org/persian/pf?file=11001080&ct=0:The Tūzuk-i-Jahangīrī Or Memoirs of Jahāngīr]
* [http://beta.jainpedia.org/themes/places/jainism-and-islam/jains-and-the-mughals.html Jains and the Mughals]
 
 
*[[भारतीय-सूची]]
 
[[वर्गः:चक्रवर्तिनः|जहाङ्गीरः]]
[[वर्गः:मुगलवंशीयाः राजानः]]
[[वर्गः:Stubsभारतेतिहाससम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्