"महाजनपदाः" इत्यस्य संस्करणे भेदः

(लघु) added Category:Stubs using HotCat
भारतेतिहाससम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ३८:
}}
 
(क्रि पू ७००-३२०)
 
[[अयसः युगम्|अयसः युगे]] [[भारतम्|भारते]] लघुराज्यानि संस्थानानि वा आसन् । क्रि पू १०००वर्षेभ्यः पूर्वतनेषु [[वैदिकसाहित्यम्|वैदिकसाहित्येषु]] अपि तस्य उल्लेखः अस्ति । क्रि पू ६ शतके नगरीकरणम् [[अफघानिस्थानम्|अफघानिस्थानतः]] [[बङ्गालम्|बङ्गाल]]पर्यन्तं व्याप्तम् । तदवसरे [[गङ्गा|गङ्गानद्याः]] उपत्यकायां दख्खनीप्रदेशे च अनेकानि [[राज्यम्|राज्यानि]] उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तेषु [[मगधः|मगध]]-[[कोसलः|कोसल]]-[[कुरुः|कुरु]]-[[गान्धारः|गान्धार]]जनपदाः अत्यन्तं बलतराः आसन् । राजा राज्याधिकरं येन केन प्रकारेण प्राप्नोति चेदपि वैदिकवर्गः सूक्तं वंशपरम्परां धार्मिकाधिकारं च सृष्ट्वा तं राज्याधिकारं सक्रमं करोति स्म । तदा सामान्यजानानां [[भाषा]] [[प्राकृतम्]] उच्चवर्गीयाणां विद्यावतां वा भाषा [[संस्कृतम्]] आसीत् । तदा हिन्दुधार्मिकविधयः सङ्कीर्णाः सन्तः वैदिकवर्गः केवलं तान् विधीन् कारयितुं शक्नोति स्म ।
 
[[तत्त्वशस्त्रम्|तत्त्वशस्त्रस्य]] प्रथमावस्था इत्याख्यानाम् [[उपनिषत्|उपनिषदां]] रचना अस्मिन्नेव काले आरब्धा इति ऊह्यते । अस्मिन्नेव काले [[बौद्धधर्मः|बौद्ध]]-[[जैनधर्मः|जैनधर्मौ]] अपि प्रवृद्धौ । महाजनपदानां कालः वैचारिकतायाः सुवर्णयुगमेव । बौद्ध-जैनधर्मयोः तत्त्वं सर्वम् अत्यन्तं सरलम् आसीत्, तथा च प्राकृतभाषया धर्मप्रसारः जातः इत्यस्मात् तौ धर्मौ बहुशीघ्रं जनजीवनं प्रविष्टौ । बौद्धधर्मस्य संन्यासिनां कारणतः सः धर्मः [[मध्यएषिया]], [[पूर्वएषिया]], [[टिबेट्]], [[श्रीलङ्का]], [[आग्नेयएषिया]]पर्यन्तमपि प्रसृतः । महाजनपदानां काले आरब्धं तत्त्वशास्त्रं समग्रस्य पूर्वजगतः श्रद्धा-विश्वासयोः आधारभूमिः जाता । [[पर्षिया]]-[[ग्रीस्|ग्रीस]]देशेभ्यः जातात् आक्रमणात् तथा च मगधे उदयं प्राप्य सम्पूर्णं भारतं प्रसृतस्य महासाम्राज्यस्य कारणात् च एतेषां महाजनपदानां नाशः अजायत ।
पङ्क्तिः ६७:
 
[[वर्गः:साम्राज्यानि|महाजनपदाः]]
[[वर्गः:Stubsभारतेतिहाससम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/महाजनपदाः" इत्यस्माद् प्रतिप्राप्तम्