"मोढेरा सूर्यमन्दिरम्" इत्यस्य संस्करणे भेदः

→‎धूमशकटमार्गः: सर्वे अपूर्णलेखाः using AWB
→‎विमानमार्गः: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १:
{{Merge fromto|मोढेरामोडेरा सूर्यमन्दिरम्}}
<!--
[[File:Sun Temple Sabha Mandap.JPG|thumb|right|300px|मोडेरा सूर्यमन्दिरम् (मेहसाणामण्डलम्)]]
{{Infobox Mandir
अहमदाबादतः १०६ कि.मी दूरे अत्यद्भुतः सुन्दरः सूर्यदेवालयः अस्ति । एषः सोलङ्कीवंशीयानाम् राज्ञां सृष्टिविशेषः अस्ति । गुजरातराज्यस्य कोनार्क इति अयं देवालयः प्रसिद्धः अस्ति । एतं प्रथमः भीमदेवः रचितवान् । क्रिस्ताब्दे १०२६ तः १०२७ तमे वर्षे एतस्य निर्माणमभवत् ।
|name =
अस्य देवालयस्य बाह्यभागः सुन्दरशिल्पैः समृद्धः अस्ति । प्रातः काले सूर्यकिरणाः गभेगृहे स्थितस्य सूर्याविग्रहस्य उपरि पतन्ति । देवालयस्य अर्धभागः नष्टः अभवत् । सोमनाथदेवालयस्य इव अत्रापि महम्मद् गझनी आक्रमणम् आसीत् । एतत् आक्रमणम् एव अस्य नाशस्य कारणमस्ति ।
|image =
अत्र सूर्यदेवालयेन साकं मातङ्गी(अथवा मोधेश्वरी)देवालयोऽपि अस्ति । रामकुण्डं क्रमेण विरचितम् अस्ति ।
|image_size =
|alt =
|caption =
|pushpin_map =
|latd = | latm = | lats = | latNS =
|longd= | longm= | longs =| longEW =
|coordinates_region =
|coordinates_display =
|coordinates_footnotes=
|map_caption =
|map_size =
|other_names =
|devanagari =
|sanskrit_translit =
|tamil =
|marathi =
|bengali =
|chinese =
|pinyin =
|malay =
|script_name =
|script =
|country =
|state/province =
|district =
|locale =
|elevation_m =
|elevation_footnotes =
|primary_deity =
|important_festivals =
|architectural_styles =
|number_of_temples =
|number_of_monuments =
|inscriptions =
|date_established =
|date_built =
|creator =
|temple_board =
|website =
}}
 
-->
 
[[File:Sun Temple Sabha Mandap.JPG|thumb|right|300px|मोडेरा'''मोढेरा सूर्यमन्दिरम् (मेहसाणामण्डलम्)''']]
 
अहमदाबादतः'''मोढेरा सूर्यमन्दिरम्''' ({{lang-gu|સૂર્યમંદિર, મોઢેરા}}, {{lang-en|Sun Temple, Modhera}}) [[अहमदाबाद्]] इत्यस्मात् महानगरात् १०६ कि.मी. दूरे अत्यद्भुतः, सुन्दरः सूर्यदेवालयः अस्ति । एषः सोलङ्कीवंशीयानाम् सोलङ्कीवंशीयानां राज्ञां सृष्टिविशेषः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] 'कोनार्क' इति अयं देवालयः प्रसिद्धः अस्ति । एतं प्रथमःदेवालयं प्रथमं भीमदेवः रचितवान्निर्मापितवान् क्रिस्ताब्दे १०२६ तः १०२७ तमे वर्षे एतस्य मन्दिरस्य निर्माणमभवत् ।
अस्य देवालयस्य बाह्यभागः सुन्दरशिल्पैः समृद्धः अस्ति । प्रातः कालेप्रातःकाले सूर्यकिरणाः गभेगृहेगर्भगृहे स्थितस्य सूर्याविग्रहस्यसूर्यविग्रहस्य उपरि पतन्ति । देवालयस्य अर्धभागः नष्टः अभवत्अस्ति[[सोमनाथः|सोमनाथदेवालयस्य]] इव अत्रापि महम्मद्मोहम्मद् गझनी आक्रमणम् आसीत् । एतत् आक्रमणम् एव अस्य नाशस्य कारणमस्ति ।
अत्र सूर्यदेवालयेन साकं मातङ्गी (अथवा मोधेश्वरीमोढेश्वरी)-देवालयोऽपि अस्ति । रामकुण्डं क्रमेण विरचितम् अस्ति ।
 
==वाहनमार्गः==
अहमदाबादतः[[अहमदाबाद्]] इत्यस्मात् महानगरात् १०६ कि.मी. दूरे इदं मन्दिरं तिष्ठति मन्दिरं गन्तुम् उत्तमः वाहनसम्पर्कः अस्ति । वसतिव्यवस्थापिवसतिव्यवस्थाऽपि अत्र शक्या अस्ति ।
 
==धूमशकटमार्गः==
मेहसाणाधूमशकटनिस्थानतः[[मेहसाणा]]धूमशकटनिस्थानतः ४० कि.मी. दूरे अहमदाबादनगरेइदं विमाननिस्थानमपिमन्दिरम् अस्ति ।
 
==विमानमार्गः==
[[अहमदाबाद्]] महानगरे विमाननिस्थानम् अस्ति । ततः वाहने मन्दिरं गन्तव्यम् ।
 
{{गुजरातराज्यस्य पर्यटनस्थलानि}}
 
[[वर्गः:गुजरातराज्यस्य मन्दिराणि]]
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:गुजरातराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/मोढेरा_सूर्यमन्दिरम्" इत्यस्माद् प्रतिप्राप्तम्