"१ जनवरी" इत्यस्य संस्करणे भेदः

आङ्ग्लमाससम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १:
{{आङ्ग्लपञ्चाङ्गम्}}
'''१ जनवरी'''-दिनाङ्कः [[ग्रेगोरी-कालगणना|ग्रेगोरीयन]]-पञ्चाङ्गानुसारं वर्षस्य प्रथमदिनम् । लिप-वर्षस्यापि एतत् प्रथमदिनम् । एतस्मात् दिनात् वर्षान्तपर्यन्तं ३६४ दिनानि भवन्ति । एतत् दिनं [[क्रिस्त]]-जनानां नवीनवर्षत्वेन परिगण्यते ।
 
== मुख्यघटनाः ==
पङ्क्तिः २८:
 
* १९४० - पानुगन्ती लक्ष्मिनरसिंहा राव ([[:en:Panuganti Lakshminarasimha Rao|Panuganti Lakshminarasimha Rao]]), लेखकः, निबन्धकारः (ज. १८६५)
*
 
== पर्व, उत्सवाः च ==
पङ्क्तिः ३४:
 
== बाह्यानुबन्धाः ==
 
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/january/1/ बी.बी.सी.(BBC): अद्यतनदिवसः]
 
{{फलकम्:मासः}}
 
 
{{फलकम्:मासः}}
 
{{commons|जनवरी १}}
 
[[वर्गः:जनवरी]]
[[वर्गः:Stubsआङ्ग्लमाससम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/१_जनवरी" इत्यस्माद् प्रतिप्राप्तम्